SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भनु. ८.] भाभास्करभाष्योपेता 119 1179 नोत्पर्जन्यस्य शुष्मेणोदस्थाममृ तार अनु । उवैन्तरिक्षमन्वृिदिउदिति । ओषधीनाम् । रसैन । उदिति । पर्जन्यस्य । शुष्मेण । उदिति । अस्थाम् । अमृतान् । अनु। उरु। अन्तरिक्षम्। अन्विति । इहि । अदि सम्बन्धः । आयुस्सोमः अयनीयत्वा*दायुषोन्नस्य वा हेतुत्वात्स एव विशेष्यते । स्वायुषा शोभनमायुर्देयमस्मिन्निति स्वायुः । 'नसुभ्याम् ' इत्युत्तरपदान्तोदात्तत्वम् । तादृशेन त्वया सहाहं उदस्थामुत्तिष्ठामि । छान्दसो लुङ् । — गातिस्था ' इति सिचो लुक् । तदिदमोषधीनां रसेन सारेणोदस्थाम् , पर्जन्यस्य शुष्मेण बलेनोदस्थाम् , तदुभयस्यापि तदधीनत्वात् । किञ्च, अमृतानमरणान् देवान् अनु लक्षीकृत्य उद्दिश्य वा त्वया सहोदस्थाम्, अमरणान् देवान् कर्तुमिति यावत् । उत्तरपदाद्युदात्तत्वे, पूर्ववद्रुत्वानुनासिकौ साहितिको । 'देवता एवान्वारभ्योत्तिष्ठति इति ब्राह्मणम् ॥ सोमवाहनमनोभिप्रैति-उर्विति गायत्र्यैकपदया ॥ विस्तीर्णमाकाशमनुगच्छ निर्वाधं गच्छेति । व्याख्याता चेयम् । ' अन्तरिक्षदेवत्यो ह्येतर्हि सोमः + इति ब्राह्मणम् ॥ नीडे कृष्णाजिनमास्तृणाति-अदित्या इति ॥ अदित्याः देवमातुः सदः सदनं लोकलक्षणं त्वमसि ॥ *-अदनीयत्वा. सं. ६-१-११. सं. १-१-२18 For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy