________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भनुः ११.)
भभास्करभाष्योपेता
201
नमः पृथिव्या अग्ने व्रतपते त्वं व्रता
नौ व्रतपतिरस या मम तनूरेषा अग्ने । व्रतपत इति व्रत-पते । त्वम् । व्रतानाम् । व्रतप॑तिरिति व्रत-पतिः । असि । या । मर्म । यद्वा-भगं एतुं प्रभवतु । 'तुमर्थे सेसेन्' इति क्सेप्रत्ययः । किञ्चऋतं सत्यं ऋतवादिभ्यस्सत्यवादिभ्यः अस्मभ्यं भव, ऋतवदनफले* अस्मान्योजय । यहा-ऋतं यज्ञं, यज्ञवादिभ्योस्मभ्यं यज्ञो भव, शीघ्रं यज्ञं निवर्तयेति यावत् । किञ्च-नमो दिवे युरूपाय । 'उडिदम्' इति विभक्तेरुदात्तत्वम् । नमः पृथिव्यै पृथिवीरूपाय । द्यावाप्रथिवीभ्यामेव वा नमस्कारः । 'द्यावाप्रथिवीभ्यामेव नमस्कृत्यास्मिन्लोके प्रतितिष्ठन्ति ' इति ब्राह्मणम्। । 'उदात्तयणः' इति प्रथिव्या विभक्तेरुदात्तत्वम् ॥
'यजमानमवान्तरदीक्षामुपनयति-अन इति । हे अग्ने व्रतपते व्रतानां पते त्वं व्रतानां सर्वेषां सम्बन्धिनां व्रतपतिरसि ; न पुनरेकस्य व्रतस्य पतित्वातपतिरुच्यते । समासे सङ्ख्याविशेषस्याप्रतिपत्तेः बहुत्वप्रतिपादनाय व्रतानामित्युक्तम् । नित्यसम्बन्धाविप्रतिपत्त्यर्थ वृत्तिश्च कृता । पतिः पालयिता स्वामी वा । सर्वेषां व्रतानां सर्वदा सर्वात्मना च पतिस्त्वमसि । या मम यजमानस्य तनूश्शरीरं सा त्वयि मया निवेशिता । एषा इत्यङ्गल्या अनेस्तनूं दर्शयति । या तव तनूः सा मयि त्वया निवेशिता इयमित्यात्मशरीरमङ्गल्या दर्शयति ।
*क-दनफलेन. *षां व्रतानां.
सं. ६.२-२. Bख-सम्बन्धादि.
For Private And Personal Use Only