SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 202 तैत्तिरीयसंहिता [का. १. प्र. २. Aar सा त्वयि ॥ २० ॥ या तव तनूरिय५ सा मर्यि सह नौ व्रतपते तिनौव्रतानि या ते अग्ने रुद्रिया तनूः । एषा । सा । त्वयि ॥२०॥ या । तव । तनूः । इयम् । सा । मयि । सह । नौ । व्रतपत इति व्रत-पते । तिनौः । व्रतानि । या । ते । प्रत्यक्पराग्रूप* सन्निहितविषयत्वादिदमेतदादीनामेवमुक्तम्। । यस्मादेवं, तस्मात् हे व्रतपते अग्ने नौ आवयोव्रतिनोर्ब्रतानि अतः परं सह भवन्ति, न परस्परव्यावृत्तानि, यन्मया कृतं तत्त्वयापि कृतं भवतीति । 'आत्मानमेव दीक्षया पाति । इति ब्राह्मणम् ॥ उपसत्सु व्रतयति—या त इति ॥ हे अग्ने रुद्रिया रुद्रार्हा, यो रुद्रस्तिस्त्रोसुरपुरीरदहत् तद्वीर्यानुरूपा ते तव तनूः महावीर्या । तया नः' अस्मन्पाहि । रुद्रशब्दादहत्यर्थे छान्दसो घः । यद्वा-'रुद्रो वा एष यदग्निस्तस्यैते तनुवौ घोरान्या शिवान्या ' इत्युक्तम्; तत्र घोरा तनूः रुद्रिया क्रूरा ‘रुद्रो वै क्रूरः" इति । तदर्हत्वात्तया तन्वा नः . अस्मान्पाहि भ्रातृव्यादिभ्यो रक्ष । *क-प्रत्यक् अधरामूर्ध्वम्. क-दिदमेव तदसावेव कर्तव्यम्. तं-दिदमेव तदावाभ्यामेव कर्तव्यम्. सं ६-२-२. सं. ५-७-३. असं ६-२-३. For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy