SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अनु. १४ . ] www. kobatirth.org भट्टभास्करभाष्योपेता Acharya Shri Kailassagarsuri Gyanmandir चिदस्य॒ प्र रु॑जन्ति॒ भामा॒ न व॑रन्ते परि॒वाधो अदे॑वीः ॥ ३४ ॥ चि॒त् । अ॒स्य॒ । प्रेति॑ । रु॒जन्ति॒ । भामा॑ः । न । व॒र॒न्ते॒ । परि॒बाध॒ इतै परि - बार्धः | अदेवीः ॥३४॥ अ॒घान॒स्स ते॑ जरता रुजामि ह दिवैर्कचत्वारिशच्च ॥१४॥ 251 आप॑ उन्द॒न्त्वाकृ॑त्यै॒ दैवी॑मि॒यन्ते॒वस्य॑स्य॒ ँशुना॑ ते॒ सोम॑न्त॒ उदायु॑षा॒ प्र व्य॑वस्व॒ग्नेरा॑ति॒थ्यम॒शुर ैशुवि॒ताय॑नी मेसि युञ्जते॑ कृणुष्व पाज॒श्चतु॑र्दश ॥ १४ ॥ आपो॒ वस्व्य॑सि॒ यात॑वे॒यङ्गीश्वतु॑स्त्रिश्शत् ॥ ३४ ॥ आप॑ उन्द॒न्त्वदे॑वः ॥ हरिः ओम् तत्सत्, व्यत्ययेन शप् । परिपूर्वाद्वाधतेस्सम्पदादिलक्षणस्त्रियां क्विपू, कृदुत्तरपदप्रकृतिस्वरत्वम् ॥ इति श्रीभट्टभास्करमिश्रविरचिते यजुर्वेदभाष्ये ज्ञानयज्ञाख्ये प्रथमे काण्डे द्वितीयप्रपाठके चतुर्दशोनुवाकः. प्रथमकाण्डे द्वितीयप्रपाठकः समाप्तः. For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy