SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. ८.] मध्भास्करभाष्योपेता 309 पाशेना रंभे धर्पा मानुषानद्भयदेव-हविः । पाशैन । एति । रमे। धर्ष । मानुषान् । अद्भय इत्यत्-भ्यः। त्वा । ओषधीभ्य तेन यूपे पशुं नियुनक्ति-धर्षा मानुषानिति ॥ मनुष्येभ्य आगता उपद्रवा मानुषाः । अत्र ‘हलस्तद्धितस्य ' इति यलोपः, वृषादित्वादाद्युदात्तत्वम् । उत्सादिर्वा . द्रष्टव्यः । तान् धर्ष अभिभव, यागसाधनत्वेन देवत्वप्राप्तया मानुषोपद्रवरहितो भवेत्यर्थः । धृष प्रसहने, चौरादिक उदात्तेदाधृषीयः । प्रसहनमभिभवः । 'यचोतस्तिङः' इति संहितायां दीर्घत्वम् । यद्वा-मनुष्या एव मानुषाः । 'मनो तौ' इत्यञ् । तान् धर्ष देवत्वप्राप्तचैव ॥ ___ 'पशुं प्रोक्षति-अद्भयस्त्वेति ॥ तादर्थ्य चतुर्थी, आप ओषधयश्च भूयासुरित्येवमर्थम् । हे पशो त्वां प्रोक्षामि प्रकर्षेण सिञ्चामि । पशोरपामोषधीनां कार्यत्वात्कार्यकारणयोश्चाभिन्नत्वात् कार्यभूतपशुप्रोक्षणेन तत्कारणानां सिद्धिरिति भावः । 'अद्भयो ह्येष ओषधीभ्यस्सम्भवति यत्पशुः '* इति च ब्राह्मणम् । यहाअद्भय ओषधीभ्यश्च जातं त्वां प्रोक्षामि; कारणेन हि कार्याणां शुद्धिः । पवित्रेणोत्पूतत्वादोषधिसम्बन्धोप्यस्ति । ' उडिदम् । इत्यादिना अद्यः परस्या. विभक्तरुदात्तत्वम् । ओषधिशब्दस्य दासीभारादित्वात्पूर्वपदप्रकृतिस्वरत्वम् । ओषशब्दो घनन्त आचुदात्तः ॥ - - *सं. ६.३.६. *42 For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy