________________
Shri Mahavir Jain Aradhana Kendra
308
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तैत्तिरीयसंहिता
स्व॒ना॒कृत्य॒ ब्रह्म॑णा ते जु॒होम मा दे॒वाना॑म्मि॑िथु॒या क॑र्भाग॒धेय॑म् ॥ १३ ॥ आ द॑द ऋ॒तस्य॑ त्वा देवहविः
[का. १. प्र. ३.
ते॒ । जु॒होति॒ । मा । दे॒वाना॑म् । मि॒थु॒या । क॒ः । भा॒ग॒धेय॒मति॑ भाग- धेय॑म् ॥ १३ ॥
भव॑त॒मेक॑त्रिश्शञ्च ॥ ७ ॥
'एति॑ । द॒दे॒ । ऋ॒तस्य॑ । त्वा॒ । दे॒व॒ह॒वि॒रिति॑
।
। ।
धेयः' इति स्वार्थे धेयप्रत्ययः । यद्वा — मिथःकरणं मिथुयाकरणं परस्परसङ्करो भागानां यथा वायव्यमिन्द्राय प्रदीयते, तथा ऐन्द्रं वायव इति, तथा मा कार्षीः । ' अव्ययादाप्सुपः' इति लुकं बाधित्वा 'सुपां सुलुक् ' इत्यादिना विभक्तेर्याजादेशः || इति तृतीये सप्तमोनुवाकः.
'अथ पशुरशनामादत्ते - आ दद इति ॥ गृह्णामीत्यर्थः । अस्य शेषभूतस्सावित्रो ' देवस्य त्वा' इत्यादिना व्याख्यातएव ॥
'तया अक्ष्णया पशुमभिनिदधाति — ऋतस्य त्वेति ॥ हे देवहविः देवानां हविर्भूत पशो, ऋतस्य सत्यस्य यज्ञस्य वा पाशेन बन्धिकयानया रशनया त्वामालभे बध्नामि । यद्वा — ऋतस्य यज्ञस्यार्थाय त्वां पाशेन बध्नामि । 'सत्यं इत्यादि ब्राह्मणम्, ' अक्ष्णया परि हरति
वा ऋतम् + इत्यादिं चं ॥
*सं. १-१-४४
For Private And Personal Use Only
सिं. ६-३-६०