________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
322
तैत्तिरीयसंहिता
का. १. प्र. ३
N
षधे त्रायस्वैन स्वर्धिते मैन हिसी रक्षसां भागौसीदमुह ५ रक्षोधमं तमो नयामि योऽस्मान्दृष्टि
यं च वयं द्विष्म इदमैनमधमं तो "स्वर्धित इति स्व-धिते । मा। एनम् । हि सीः। "रक्षसाम् । भागः। आस । इदम् । अहम् । रक्षः । अधमम् । तमः । नयामि । यः। अस्मान् । द्वेष्टि । यम् । च । वयम् । द्विष्मः । इदम् ।
"स्वधितिं निदधाति-स्वधिते मैनं हिंसीरिति ॥ व्याख्यातमेव* ॥
1"उपाकरणबर्हिषोर्मूलं लोहितेनाता इमां दिशं निरस्यतिरक्षसां भागोसीति ॥ रक्षसां भागस्त्वमसि । भागशब्दः ‘कर्षात्वतः' इत्यन्तोदात्तः । यत्पुनरिह लोहितभक्षणे व्याप्टतं रक्षस्तदिदमधमं निकृष्टं तमो नरकं अहमध्वर्युर्नयामि प्रापयामि । किञ्च-योस्मान्दृष्टि यं च वयं द्विष्मस्तमप्यनं द्वेष्टारं द्वेष्यं च इदमेव प्रसिद्ध अधर्म तमो नरकाख्यं नयामि । 'द्वौ वाव पुरुषौ । इत्यादि ब्राह्मणम् ॥
*सं. १-३.५.
सिं. ६-३-९.
For Private And Personal Use Only