________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ९.]
भभास्करभाष्योपेता
328
नयामीषे त्वा घृतेन द्यावापृथिएनम् । अधमम् । तमः । नयामि । "इषे । त्वा । "घृतेन । द्यावापृथिवी इति द्यावा-पृथिवी । प्रेति ।
1वपामुखिदति-इषे त्वेति ॥ इट् अन्नं, यजमानस्यैषणीयत्वात् । ' इच्छत इव ह्येष यो यजते '* इत्यादि ब्राह्मणम् ॥ यद्वा-कर्मसिद्धं स्वर्गादिकं कर्मनिवृत्तिं वा इच्छतीतीट् यजमानः, तदर्थं तस्याभिमतसिद्धयर्थं त्वामुत्खिदामीवि शेषः ॥
1*वपया वपाश्रपण्यौ प्रोर्णोति-घृतेनेति ॥ हे द्यावाप्टथिवी द्यावाप्रथिव्यौ द्यावाप्रथिव्यात्मके वपाश्रपण्यौ । ‘वा छन्दसि' इति पूर्वसवर्णदीर्घत्वम् । द्यावाप्रथिव्यात्मना वपाश्रपण्यौ स्तूयेते । यहा—द्योतनात् द्यौः । दिवेर्डिविप्रत्ययः । पृथुत्वात्प्टथिवी । प्रथेषिवन्प्रत्ययः । हे ईदृश्यौ वपाश्रपण्यौ घृतेन स्निग्धत्वावततुल्यया वपयात्मानं प्रोर्वाथां प्रकर्षणाच्छादयतम् । यद्वाघृतेन सलिलेन सर्वं जगत्प्रोर्वाथाम् । अथवा-द्यावाप्टथिव्यावेवोच्यते । हे द्यावाप्रथिव्यौ घृतस्थानीयया वपया वपाश्रपण्यौ प्रोर्वाथाम् । एवं वा-हे द्यावाप्टथिव्यौ घृतेन सलिलेन विश्वं प्रोर्वाथाम् । अनेन वपाश्रपण्याच्छादनेन आत्मानमेव प्रोर्खाथाम् । ' द्यावाप्टथिवी एव रसेनानक्ति '* इति ब्राह्मणम् ॥ 'दिवो द्यावा' इति द्यावादेशः ॥
*सं. ६-३-९.
For Private And Personal Use Only