________________
Shri Mahavir Jain Aradhana Kendra
286
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तैत्तिरीयसंहिता
यथा॑ सा मयि॒ या तव॑ त॒नूर्मय्यभू॑दे॒षा सा त्वाय॑ यथाय॒थन्न व्रतपते श्रुतिर्ब्रतानि ॥ ८ ॥
अत् । इ॒यम् । सा । माये । या । तव॑ । त॒नूः । म । अतू । एषा । सा । त्वय॑ । य॒था॒य॒थमिति॑ स्थानौ । वृतपत॒ इति॑ व्रत - ते । व्र॒तिनः । व्र॒तानि॑ ॥ ८ ॥ गा॒तु॒विद॒भ्येक॑त्रिश्शञ्च ॥ १ ॥
*सं. १-२-११.१
[का. १. प्र. ३.
व्याख्यातं चेदं पूर्वम् । अतस्त्वत्प्रसादादेवाहं व्रती सम्पन्नः । इदानीं तु विसृष्टदीक्षे मयि या मम तनूः पूर्वं त्वय्यभूत् सेयमिदानीं मय्येवास्तु । या च तव तनूः पूर्वं मय्यभूत्सैषे दानीं त्वय्येवास्तु । ' युष्मदस्मदोसि ' इति तवममशब्दावाद्युदात्तौ । पूर्वं हि ' या मम तनूरेषा सा त्वयि या तव तनूरियं सा मयि ' * इत्याभ्यां तन्वोर्विनिमयः कृतः । इदानीं तु यथायथं गृह्यते । एवं गृहीतस्वस्वतन्वोरावयोर्व्रतिनोः व्रतानि कर्माणि यथायथं भवन्तु । यथास्वे यथायथम् ' इति निपात्यते । मदीयानि ममैव सन्तु त्वदीयानि तथा तवैव च सन्त्वित्यर्थः । पूर्व हि ' सह नौ व्रतपते व्रतिनोर्व्रतानि * इति परस्परकृतत्वं व्रतानामभ्युपगतं यन्मया कृतं तत्त्वयापि कृतम्, चत्वया कृतं तन्मयापीति । इदानीं तु यथायथं व्यवस्थाप्यन्ते । 'अ व्रतपत आत्मनः पूर्वा तनूरादेयेत्याहुः । इति ब्राह्मणम् ॥
6
इति तृतीये चतुर्थोनुवाकः ॥
For Private And Personal Use Only
सिं. ६-३-२.