SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. ५.] . भभास्करभाष्योपेता 287 अत्यन्यानगान्नान्यानुपागामाता परैरविदम्परोवरैस्तन्त्वा जुषे वैष्ण'अतीति । अन्यान् । अगाम् । न । अन्यान् । उपति । अगाम् । अर्वाक् । त्वा । परैः । 'अतः परं पाशुकं काण्डं सोमायमेव । यूपार्थं वृक्षमुपतिष्ठते--अत्यन्यानिति द्वादशाक्षरनिपदया महाबृहत्या । ताण्डिन एतां सतोबृहतीमाहुः, ऊर्ध्वबृहती बढ़चाः ॥ हे वृक्ष अन्यानितरान्कांश्चिद्दसानहमत्गगां अतिक्रन गोस्मि । के पुनस्ते ? ये यूपाहीः पलाश यः · समे जाता ' लक्षणहीनाः । तानुपग , गुग्यदर्शनेन अत्यनम् । अ. कांश्चिदृक्षान्नोपागां नैवोपगतास्म । के पुनस्ते? ये अगूप. निम्बादयः । सोहं यूपाहं लक्षगवन्तं च त्वामेवाविदं मि । लदित्वादड् । अस्य गुणवत्त्वमा र--परैरिति । परैरुल्म जातत्वादिमिर्लक्षगैरर्वाक् अविदूर वर्तमानं स लिगकामाते यावत् । अवरैनिकृष्टविषमजातत्वादिभिरसल्लगेः परः परारे वर्तमानं असल्लक्षणैरस्टष्टमित्यर्थः । 'विभाषा रावराभ्याम् । इत्यतसुचि तकारस्य छान्दसो लोपः । यद्रा--पूर्वी न्यो विधीयमानोसिप्रत्ययो बहुलवचनात्परशब्दादपि भवति, तत्र प्रय यस्वरेणान्तोदात्तत्वम्, परशब्दो हि 'स्वाङ्गशिटामइनमा नाम् । इत्याद्युदात्तः, शिडिति सर्वनामान्युच्यन्ते । 'एक पानां समर्थाम्याम् ' इति प्रथमा तितिभक्तिर्न निहन्यते । - शं त्वा देवयज्यायै देवयागार्थ जुषे सेवे गृह्णामीत्यर्थः । वैष्णवं *आप, श्री-७-१-१७. For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy