SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. १.] . भभास्करभाष्योपेता 257 वरुणयोर्बुवेण धर्मणा ब्रह्मवनि त्वा क्षत्रवनि सुप्रजावनि रायस्पोषवनि पयूँहामि ब्रह्म दृश्ह क्षत्रं दृह प्र॒जां दृह रायस्पोष "ब्रह्मवनिमिति ब्रह्म-वनिम् । त्वा । क्षत्रवनिमिति क्षत्र-वनिम्।सुप्रजावनिमिति सुप्रजा-वनिम्। रायस्पोषवनिमिति रायस्पोष-वनिम् । परीति । ऊहामि । "ब्रह्म । दृह । क्षत्रम् । दृह । प्रजामिति प्र-जाम् । हह । रायः । पोषम् । 1"पुरीषेणोदुम्बरी प्रदक्षिणं प¥हति-ब्रह्मवनिमिति ॥ ब्रह्म ब्राह्मणान्वनति सम्भजत इति ब्रह्मवनिः । 'छन्दसि वनसनरक्षिमथाम् ' इतीन्प्रत्ययः, कदुत्तरपदप्रकृतिस्वरत्वम् । एवं क्षत्रवनिं सुप्रजावनिं रायस्पोषवनिमिति । 'षष्ठया आक्रोशे' इत्यनाक्रोशेपि बहुलवचनात् षष्ठ्या अलुक् , “षष्ठ्याः पतिपुत्र' इति विसर्जनीयस्य सत्वम् । एवंगुणां त्वामौदुम्बरी परितस्सर्वत उहामि स्थापयामि, पुरीषेणावटं पूरयित्वा स्थिरां करोमीत्यर्थः । ' उपसर्गादस् त्यूयोर्वा वचनम् ' इति परस्मैपदम् ॥ 1B मैत्रावरुणदण्डेन संहन्ति-ब्रह्म दंहेति ॥ हे मैत्रावरुणदण्ड ब्राह्मणादीन् दंह वर्धय । प्रजाशब्दः कृदुत्तरपदप्रकृतिस्वरेणान्तोदात्तः । रैशब्दात्परस्याः षष्ठयाः 'उडिदम्' इत्यादिनोदात्तत्वम् ॥ For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy