________________
Shri Mahavir Jain Aradhana Kendra
258
www. kobatirth.org
तैत्तिरीयसंहिता
Acharya Shri Kailassagarsuri Gyanmandir
[का. १. प्र. ३.
दृ५ घृ॒तेन॑ द्यावापृथिवी आ पृ॑णेथा॒मिन्द्र॑स्य॒ सदा॑सि विश्वज॒नस्य॑ छाया परि॑ त्वा गिर्वणो
14
इ॒ह॒ । “घृ॒तेन॑ । द्य॒वा॒पृथि॒वी इति॑ द्यावा - पृथि॒वी । एति॑ पृ॒ण॒थाम् । “इन्द्र॑स्य । सद॑ः ।
15
अ॒सि॒ । "वि॒श्व॒ज॒नस्येति॑ विश्व - ज॒नस्य॑ । छि॒या । "परीति॑ । त्वा॒ । ग॒र्व॒ण॒ः । गिर॑ः । इ॒माः । भ॒व॒न्तु॒
1
1
|
“औदुम्बरीविशाखयोर्मध्ये विशाखाप्रयोर्वा हिरण्यं निधाय स्रुवेणाभिजुहोति — घृतेनेति ॥ हे द्यावाष्टथिवीस्थानीये औदुम्बरीमूलाग्रे घृतेनात्मानमाष्टणेथां प्रीणयतम् । द्यावाष्टथिव्यावेव वा उदकेन प्रीणयतम् । ' द्यावाष्टथिवी एव रसेनानक्ति '* इति ब्राह्मणम् । एणातेर्यत्ययेनात्मनेपदम् ॥
"मध्यमं छदिर्निदधाति — इन्द्रस्येति ॥ इन्द्रस्य सदः सदनं गृहं असि । ' ऐन्द्रं हि देवतया सदः * इति ब्राह्मणम् ॥
पार्श्वयोश्छदिर्निदधाति —– विश्वजनस्येति ॥ विश्वजनस्य सर्वजनस्य छाया गृहमसि । ' विश्वजनस्य ह्येषा छाया '* इति ब्राह्मणम् । छायाशव्दो गृहनाम निरुक्तकारैः पठ्यते ॥
" सदः परिश्रयति — परित्वेति चतुष्पदयानुष्टुभा ॥ इन्द्रदेवत्यत्वादिन्द्रत्वेन सद उच्यते । हे गिर्वणः गीर्भिः स्तुतिभिर्वन
* - ६-२-१००
For Private And Personal Use Only