SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 258 www. kobatirth.org तैत्तिरीयसंहिता Acharya Shri Kailassagarsuri Gyanmandir [का. १. प्र. ३. दृ५ घृ॒तेन॑ द्यावापृथिवी आ पृ॑णेथा॒मिन्द्र॑स्य॒ सदा॑सि विश्वज॒नस्य॑ छाया परि॑ त्वा गिर्वणो 14 इ॒ह॒ । “घृ॒तेन॑ । द्य॒वा॒पृथि॒वी इति॑ द्यावा - पृथि॒वी । एति॑ पृ॒ण॒थाम् । “इन्द्र॑स्य । सद॑ः । 15 अ॒सि॒ । "वि॒श्व॒ज॒नस्येति॑ विश्व - ज॒नस्य॑ । छि॒या । "परीति॑ । त्वा॒ । ग॒र्व॒ण॒ः । गिर॑ः । इ॒माः । भ॒व॒न्तु॒ 1 1 | “औदुम्बरीविशाखयोर्मध्ये विशाखाप्रयोर्वा हिरण्यं निधाय स्रुवेणाभिजुहोति — घृतेनेति ॥ हे द्यावाष्टथिवीस्थानीये औदुम्बरीमूलाग्रे घृतेनात्मानमाष्टणेथां प्रीणयतम् । द्यावाष्टथिव्यावेव वा उदकेन प्रीणयतम् । ' द्यावाष्टथिवी एव रसेनानक्ति '* इति ब्राह्मणम् । एणातेर्यत्ययेनात्मनेपदम् ॥ "मध्यमं छदिर्निदधाति — इन्द्रस्येति ॥ इन्द्रस्य सदः सदनं गृहं असि । ' ऐन्द्रं हि देवतया सदः * इति ब्राह्मणम् ॥ पार्श्वयोश्छदिर्निदधाति —– विश्वजनस्येति ॥ विश्वजनस्य सर्वजनस्य छाया गृहमसि । ' विश्वजनस्य ह्येषा छाया '* इति ब्राह्मणम् । छायाशव्दो गृहनाम निरुक्तकारैः पठ्यते ॥ " सदः परिश्रयति — परित्वेति चतुष्पदयानुष्टुभा ॥ इन्द्रदेवत्यत्वादिन्द्रत्वेन सद उच्यते । हे गिर्वणः गीर्भिः स्तुतिभिर्वन * - ६-२-१०० For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy