________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
194
तैत्तिरीयसंहिता
का. १. प्र. २.
स्सद आ ॥ १७॥ सीद वरुणोसि धृतव्रतो वारुणमसि शंयोर्दैवाना!
सख्यान्मा देवानामपसश्छिस्मसीद । वरुणः। असि । धृतव्रत इति धृत-व्रतः। वारुणम् । असि । "शयोरिति शं-योः । देवानाम् । “सख्यात् । मा । देवानाम् । अपसः ।
1°सोममुपतिष्ठते-वरुणोसीति गायत्र्यैकपदया यजुरन्तया ॥ हे सोम वरुणस्त्वमसि वरणीयत्वात् । वृतत्वाद्वा; वाससा आच्छादितत्वात् । 'वरुणो वा एष यजमानमभ्येति यत्क्रीतस्सोम उपनद्धः'* इति ब्राह्मणम् । धृतव्रतः धृतकर्मा धारणत्वात्कर्मणाम् । वारुणं वरुणस्य तव यत्स्वभूती द्रव्यमिति सर्वं त्वमेव त्वदधीनत्वात् ॥ ___"वंशे बध्नाति-शंयोरिति ॥ शं च योश्च देवानां भव । समाहारद्वन्द्वः, छान्दसं पुल्लिङ्गत्वम् । विद्यमानानां रोगादीनां शामनं शम् । आगामिनां यावनं पृथक्करणं उत्पत्तिनिरोधः योः। उभयत्रापि शाम्यते? तेश्च विच ।।
12सोमस्य पादौ प्रक्षाळयति-सख्यान्मा देवानामिति ॥ देवानां सम्बन्धि. यत् अपः कर्म ततः सख्याच्च तत एव हेतोः मा छिथमहि विच्छिन्ना मा भूम । 'सख्युर्यः' ॥
*सं ६-१-११. ख-यत्किां द्वस्तुभूतं. त-द्रव्यं तदिति.
For Private And Personal Use Only