SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 342 www. kobatirth.org 'तैत्तिरीय संहिता हृदे त्वा॒ मन॑से॒ त्वा दि॒वे त्वा सूर्या॑य त्वा॒र्ध्वम॒मम॑ध्व॒रं कृधि दि॒वि दे॒वेषु होत्रा॑ यच्छ॒ सोम॑ राज॒न्नेह्य Acharya Shri Kailassagarsuri Gyanmandir -- हृ॒दे । त्वा॒ । मन॑से । त्वा । दि॒वे । त्वा । सूर्या॑य । त्वा । ऊ॒र्ध्वम् । इ॒मम् । अ॒ध्व॒रम् । कृ॒धि॒ । दि॒वि । दे॒वेषु॑ । होत्रः । य॒च्छ॒ । सोम॑ । [का. १. प्र.३. 1- दक्षिणस्य हविर्धानस्यान्तरेणेषे राजानमुपावहरति अवतारयति हविधानात् - हृदे त्वेति ॥ हे सोम त्वां हृदे हृदयवचो मनुष्येभ्यः उवहरामीति शेषः । ' हृदे त्वेत्याह मनुष्येभ्य एवैतेन करोति * इत्यादि ब्राह्मणम् । मनसे मनस्विभ्यः पितृभ्यश्च । ' पितृभ्य एवैतेन करोति ' इत्यादि ब्राह्मणम् । दिवे दिवि - ष्ठेभ्यो देवेभ्यश्च त्वामुपावहरामि । सूर्याय च त्वामुपावहरामि ; प्राधान्यात्पुनरुपादानम् । देवेभ्य एवैतेन करोत्येतावतीर्वै देवतास्ताभ्यः '* इत्यादि ब्राह्मणम् । हृदे दिवे इति ' ऊडिदम् इत्यादिना विभक्तेरुदात्तत्वम् । हे सोम अवरोप्यमाणश्च त्वमिममध्वरं यज्ञमूर्ध्वं कृधि अविघ्नेन समाप्तं कुरु । ऊर्ध्वं देवाभिमुखं वा कुरु । यद्वा — इमं यज्ञमध्वरं बाधकरहितं कुरु । ' बहुलं छन्दसि' इति शपो लुकू, श्रुशृणुपुकवृभ्यश्छन्दसि' इति हेर्धिभावः । किञ्च दिवि दिवि स्थितेषु देवेषु होत्रा अस्मदीया 1 वाचः स्तुतिरूपाः यच्छ अवस्थापय । तदर्थं हे सोम राजन् *सं. ६-४-३. 6 For Private And Personal Use Only ,
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy