SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. १२.] भभास्करभाष्योपेता 341 नियोभागधेयीस्स्थ मित्रावरुणयो आगधेयीस्स्थ विश्वेषां देवानी भा गधेयीस्स्थ यज्ञे जागृत ॥ २१ ॥ स्थ । 'मित्रावरुणयोरिति मित्रा-वरुणयोः। भागधेयोरिति भाग-धेयीः । स्थ । 'विश्वेषाम् । देवानाम् । भागधेयीरिति भाग-धेयीः । स्थ । 'यज्ञे । जागृत ॥ २१ ॥ हविष्मतीश्चतुस्त्रिात् ॥ १२ ॥ ___ *दक्षिणेसे निधाय एतेनैव यथोक्तमेत्य जघनेन गार्हपत्यं पूर्ववत्सादयति-मित्रावरुणयोर्भागधेयीस्थेति ॥ सुबोधम् । 'मित्रावरुणौ वा अपां नेतारौ '* इति ब्राह्मणम् । 'देवताइन्हे च' इति पूर्वोत्तरपदयोः प्रकृतिस्वरत्वम् ॥ पूर्वया द्वारोपनिर्दृत्य दक्षिणे असे निधायोत्तरतः परीत्य उत्तरतो यूपेन संसृष्टास्सादयति-विश्वेषां देवानां भागधेयीस्स्थेति ॥ गतम् ।। ___ सव्येसे निधायैतेनैव यथेतमेत्य जघनेनैवानीध्रियं धिष्ण्यं संस्पृष्टास्सादयति-यज्ञे जागृतेति ॥ हे वसतीवर्यः, यज्ञेस्मिन्जागृत यज्ञार्थमप्रमत्ता भवत । 'आनीध्र उपवासयत्येतद्वै यज्ञस्यापराजितम् ' इत्यादि ब्राह्मणम् ‘आ तृतीयसवनात्परि शेरे यज्ञस्य सन्तत्यै , इत्यन्तम् ॥ इति तृतीये डादशोनुवाकः. *सं. ६.४.३. सि. ६.४.२. *46 For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy