SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 340 तैत्तिरीयसंहिता [का. १.प्र. ३. wwwww ति हविष्मा अस्तु सूर्यः । अग्नेवोपनगृहस्य॒ सद॑सि सादयामि सुम्नाय सुन्निनीस्सुन्ने मा धनेन्द्राहुविष्मान् । अस्तु । सूर्यः । अग्नेः । वः। अपन्नगृहस्येत्यपन्न-गृहस्य । सदसि । सादयामि । सुनाय । सुन्निनीः । सुम्ने । मा । धत्त । इन्द्राग्नियोरितीन्द्र-अग्नियोः । भागधेयोरिति भाग-धेयीः। 'ता जघनेन शालामुखीयं वेद्यां संसृष्टात्सादयति-अमेर्व इति ॥ अपनगृहस्य अविपन्नगृहस्य नित्यगृहत्य च सदसि तदधिष्ठिते तत्समीपस्थाने युष्मान् सुम्नाय सुखार्थ सादयामि यजमानस्य सुखं स्यादिति । हे सुमिनीः सुनिन्यः सर्वदा सुखहेतुभूताः। पूर्ववत्पूर्वसवर्णदीर्घत्वम् । मामध्वर्युमपि सुम्ने धत्त स्थापयत ‘अस्मै वै लोकाय गार्हपत्य आधीयते '* इत्यादि ब्राह्मणम् ॥ . ता आदाय दक्षिणया द्वारोपनिहत्य सव्यसे निधाय दक्षिणेन परीत्य दक्षिणतो यूपेन संस्ष्टष्ठास्सादयति–इन्द्राग्रियोरिति ॥ इन्द्राप्रयोर्भागधेयीः भागभूता यूयं स्थ । ' भागरूपनामभ्यो धेयः ' इति स्वार्थे धेयप्रत्ययः, 'केवलमामकभागधेय' इत्यादिना ङीप् । इन्द्राग्निशब्दस्य — देवताद्वन्द्वे च' इति पूर्वोत्तरपदयोयुगपत्प्रकृतिस्वरत्वे 'नोत्तरपदेनुदात्तादौ' इति प्रतिषिद्धे समासान्तोदात्तत्वमेव, तत्र 'उदात्तयणः' इति विभक्तेरुदात्तत्वम् । ' सर्वतः परिहरति रक्षसामपहत्यै '* इति ब्राह्मणम् ॥ *सं. ६-४-३. For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy