________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. १२.]
भट्टभास्करभाष्योपेता
___67
मा वामवं क्रमिषं वि जिहाथां मा मा सन्तप्तिं लोकं मै लोककृतौ कृणुतं विष्णोस्स्थानम'सीत इन्द्रो अकृणोद्वीयर्याणि समारभ्यो? वृद्धिप्रतिषेधः । तदर्थं युवां विजिहाथां मम मार्गप्रदानार्थ विगच्छतम् । मा मां च मा सन्ताप्तं सन्तप्तं मा काठम् । 'झलो झलि ' इति सिचो लोपः, ' वदव्रज ' इति वृद्धिः । वां लोककृतौ स्थानप्रदौ मम च लोकं स्थानं कृणुतं कुरुतम् । 'धिन्विकृण्व्योरच ' इत्युप्रत्ययः । 'अतो लोपः । ॥
स्थानं कल्पयति—विष्णोरिति ॥ विष्णोर्यज्ञात्मनः स्थानमसि, अतः प्रशस्तस्मिन् स्थाने स्थित्वा यागं निवर्तयामीति भावः ॥
आधारमाघारयति-इत इति ॥ इतः अस्मादाघारात् समारभ्य इन्द्रो वीर्याणि वृत्रवधादीनि अकृणोत् करोति स्म । 'अनुदात्ते च कुधपरे ' इति प्रकृतिभावः । पूर्ववदुप्रत्ययः । किञ्च-अयमाघार उर्ध्वः . उप्रलोकगामी भूत्वा अध्वरः अध्वर्यः* । 'नञ् सुभ्याम् ' इत्युत्तरपदान्तोदात्तत्वम् । पूर्ववत्प्रकृतिभावः । हिंसकरहितः केनचिदप्यहिंसितश्च भूत्वा तमिन्द्रं दिविस्टशमकरोत् । 'स्टशोनुदके क्विन् ' ' तत्पुरुषे कृति बहुळम् ' इत्यलुक्, कदुत्तरपदप्रकृतिस्वरः । 'आधारमाघार्यमाणमनु समारभ्य + इत्यादि ब्राह्मणम् । कोस्य विशेषः यत एवमकरोत् ? इत्याह-इन्द्रावान् इन्द्रेण देवतया तद्वान् । 'अन्येषामपि दृश्यते ' इति दीर्घः । यतोयमाघार इन्द्रावान् तस्मादयमेव खलु यज्ञपतेर्यजमानस्य । 'पत्यावैश्वर्ये' इति पूर्वपद*ग-अध्वकर्तकः. [अध्वर्तकः?]
बा. ३-३-७.
For Private And Personal Use Only