SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 326 www. kobatirth.org तैत्तिरीय संहिता Acharya Shri Kailassagarsuri Gyanmandir जुष्ट॑ दे॒वेभ्यो॑ ह॒व्यं घृ॒तव॒त्स्वाद्दैन्द्रः प्रा॒णो अङ्गैअङ्गे नि दे॑ध्यदै॒न्द्रो॑पा॒नो [का. १.३० जुष्ट॑म् । दे॒वेभ्यः॑ । ह॒व्यम् । घृ॒तवे॒दति॑ घृ॒त । । व॒त् । स्वाहा॑ । ऐ॒न्द्रः । प्रा॒ण इति॑ प्र – अ॒नः । । E तेषां मनो न जहातीति । समित्युपसर्गश्रुतेर्योग्यं क्रियापदमध्याहियते । किञ्च त्वदीयेन प्राणेन प्राणस्थानीयेन प्राणसाधनेन वानेन पृषदाज्येन देवानां प्राणस्सङ्गतोस्तु । प्राणशब्दस्थाथादिस्वरेणान्तोदात्तः । एतादृशेन देवानां प्रियतमेन पृषदाज्येन त्वामभिघारयामीति भावः । त्वं च तादृशेनानेनाभिघारितं देवानां जुष्टं प्रियतमं भविष्यसि । ' षष्ठयर्थे चतुर्थी वक्तव्या' इति चतुर्थी । ' नित्यं मन्त्रे ' इति जुष्टशब्द आद्युदात्तः । किञ्च - । हव्यं घृतवत् अनेन पृषदाज्येन तद्वत्कृतं हवनार्ह * च भवि - ष्यसि । ' छन्दसि च ' इति हवशब्दाद्यः । यद्वा - ' अचो यत् ' इति यत्, तदा उचादिर्द्रष्टव्यः । स्वाहा इत्थं त्वामभिघारयामीति स्वैव प्रजापतेर्वागाह । यद्वा - ईदृशं त्वं स्वाहाकार्यं च भविष्यसीति । प्राणापानौ वा एतौ पशूनां यत्ष्टषदाज्यं पशोः खलु वा आलब्धस्य हृदयमात्माभिसमेति इत्यादि ब्राह्मणम् ॥ " For Private And Personal Use Only 'पशोरवदानानि सम्मृशति — ऐन्द्रः प्राण इत्यनुष्टुभा षट्दया || इन्द्रः ईश्वरः शारीर आत्मा तस्यायमैन्द्रः प्राणः । 'ऐन्द्रः खलु वै देवतया । इति ब्राह्मणम् । सः अस्य +सं. ६-३-१०. 1सं. ६-३-११. *तं घृतवत सघृतं त्वं भक्षणाई.
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy