________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. १०.]
भास्करसायोपेता
325
__ स्तोकाना५ स्वाहोनस मारुतं
गच्छतम् ॥ १७॥
सं ते मनसा मनस्सं प्राणेने प्राणो "स्वाहा । ऊर्ध्वनभसमित्यूर्ध्व-नासम्।मारुतम्। गच्छतम् ॥ १७॥
अद्भयो वीहि पञ्च च ॥ ९ ॥ 'समिति । ते । मनसा । मनः । समिति । प्राणेनेति प्र-अनेन । प्राण इति प्र-अनः ।
वपाश्रपण्यौ प्रहरति-स्वाहेति ॥ हे वपाश्रपण्यौ युवां स्वाहा स्वाहुते भूत्वा उनभसं उर्ध्वनमस्संज्ञं मारुतं गच्छतं, यथा तेनैव प्रहृते स्याताम् । उर्ध्व नभत इत्यूर्ध्वनभाः । णम हिंसायां, अत्र तु गतिकर्मा, तस्मात् 'गतिकारकयोरपि पूर्वपदप्रकृतिस्वरत्वं च ' इत्यसुन्प्रत्ययः । 'उर्ध्वनमा ह स्म वै मारु-- तो देवानाम् '* इत्यादि ब्राह्मणम् ॥
इति तृतीये नवमोनुवाकः.
षदाज्येन हृदयमभिधारयति-सन्ते मनसेति ॥ हे हृदय ते तव मनसा मनस्स्थानीयेन मननीयेन वानेन एषदाज्येन देवानां मनस्सङ्गतमस्तु, तथा देवानामिदं स्टहणीयमस्तु यथा
*सं. ६-३.९.
..
..
*44
For Private And Personal Use Only