________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
भभास्करभाष्योपेता
अनु. ११.]
16
प्रि॒येण॒ नाम्ना॑
"रु॑ष॒भृ" डुवानि॑ घृ॒ताच॒ नाम्ना॑ प्रि॒ये सद॑सि सी दे॒ता अ॑सदन्थ्सुकृ॒तस्य॑ लो॒के ता वि॑िष्णो पाहि पाहि य॒ज्ञं पा॒हि य॒ज्ञप॑तिं पाहि मां य॑ज्ञ॒निय॑म् ॥ २० ॥
Acharya Shri Kailassagarsuri Gyanmandir
बाहुर॑सि प्रि॒ये सद॑सि॒ पञ्च॑दश च ॥
११ ॥
1" उपभृतं सादयति —— उपभृदिति ॥ उपेत्य जुहूं बिभर्तीति उपभृत् । ' अन्येभ्योपि दृश्यते ' इति क्विपू । ईदृशी त्वमसि । समानमन्यत् ॥
इति एकादशोनुवाकः.
*क-लदित्वा.
"ध्रुवां सादयति-ध्रुवेति ॥ ध्रुवा निश्चला । यत्रैव साद्यते तत्रैव धार्यते न चाल्यते प्राक्समिष्टयजुष इति ध्रुवा । तादृशी त्वमसि । शिष्टं स्पष्टम् ॥
65
"स्रुचोभिमन्त्रयते – एता इति यजुरन्तया त्रिष्टुभैकपदया || सुकृतस्य शोभनस्य कर्मणः यागलक्षणस्य लोके स्थाने । ' सूपमानात् क्तः ' इति क्तान्तमन्तोदात्तम् । एतास्तुचः असदन्, सदसि मया सादितत्वात् । छान्दसो लुङ्, पुषादित्वादङ् । तास्स्रुचः हे विष्णो सर्वस्य पालक पाहि, यज्ञं पाहि, यज्ञपतिं यजमानं च पाहि । ' पत्यावैश्वर्ये' इति पूर्वपदप्रकृतिस्वरत्वम् । यज्ञनियं यज्ञस्य नेतारं मां च पाहि । यज्ञं नयतीति ' सत्सू - द्विष' इत्यादिना क्विप्, तन्वादीनां छन्दसि बहुलम् ' इति इयङादेशेन ' एरनेकाचः' इति यणादेशो बाध्यते, कदुत्तरपदप्रकृतिस्वरत्वम् । समानपादत्वाभावात् प्रथमवर्जं तिङन्तानां निघाताभावः ॥
6
For Private And Personal Use Only
*9