________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
280
280
तैत्तिरीयसंहिता
[का. १. प्र. ३.
यं मृधः पुर एतु प्रभिन्दन्न् । अय शत्रूञ्जयतु जहषाणोयं वाजे जयतु वाजसातौ। उरु विष्णो वि
क्रमस्वोरु क्षयाय नः कृधि । घृतं पुरः । एतु । प्रभिन्दनिति प्र-भिन्दन्न् । अयम् । शत्रून् । जयतु । जर्हषाणः । अयम् । वाम् । जयतु । वाजसाताविति वाज-सातौ । 'उरु । विष्णो इति । वीति । क्रमस्व । उरु । क्षयाय ।
कृण्व्योरच ' इत्युप्रत्ययः । किञ्च-अयं मृधस्सङ्गामान् प्रभिन्दन प्रकर्षेण विनाशयन् पुरोग्रत एतु गच्छतु । ततश्चायमनिरस्माकं शत्रून् जयतु । जर्हषाणः जयेन भृशं दृष्टान्तःकरणः । हषर्यड्डगन्ताद्वयत्ययेनात्मनेपदम्, 'अभ्यस्तानामादिः' इत्याद्युदातत्वम् । किञ्च-अयमग्निर्वाजमन्नं जयतु अस्मदर्थमात्मवशं करोतु । क ? वाजसातौ । 'उतियूति' इत्यादिना निपातनात् सनोतेः कर्मणि क्तिन्, 'जनसन ' इत्यात्वम् । वाजो लभ्यते यस्मिन् तस्मिन् वाजसातौ* सङ्गामे वानं जयतु । वाजशब्दो वृषादित्वादाद्युदात्तः॥
'आहवनीये खुवाहुतिं जुहोति-उरु विष्णो इति चतुष्पदयानुष्टुभा ॥ हे अग्ने विष्णो व्यापक । 'विषेः किच्च' इति नुप्रत्ययः । उरु विक्रमस्व महाविक्रमो भव सर्वत्राप्रतिहतो
*ग-वाजाथै,
-
-
For Private And Personal Use Only