________________
Shri Mahavir Jain Aradhana Kendra
__www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ४.]
भभास्करभाष्योपेता
279
स्वाहा जुषाणो अप्तुराज्यस्य वेतु
स्वाहायौ अग्निवरिवः कृणोत्व'जुषाणः।अप्नुः। आज्यस्य। वेतु। स्वाहा।'अयम्। नः। अग्निः। वरिवः । कृणोतु । अयम् । मृधः ।
युष्मद्वयतिरिक्तैः दुरात्मभिः कृतानि यानि द्वेषांसि युष्मत्कृततनूविरोधीनि ज्वरादीनि व्यसनानि तेभ्यो यन्ता त्वमेवा*स्माकमुरु वरूथमिति । 'सुवर्गाय वा एतानि लोकाय हूयन्ते यद्वैसर्जनानि '' इत्यादि ब्राह्मणम् ॥
अवान्तरदीक्षां विसृज्य तुवेणाप्तुं प्रस्कन्दयति-जुषाण इति विराजा यजुरन्तया एकपदया ॥ अप्नुः बिन्दुः । विभक्तिव्यत्ययः।
आज्यस्याप्तुं वेतु पिबतु । कः? जुषाणः प्रीयमाणः । ताच्छीलिकश्चानश् , 'बहुलं छन्दसि' इति शं बाधित्वा शपो लुक् , लसार्वधातुकानुदात्तत्वाभावात् 'चितः' इत्यन्तोदात्तत्वम् । यहाआप्तव्योप्नुः । 'आमोतेर्हस्वश्च' इत्यामोतेस्तुप्रत्ययः । आप्तव्योयं सोमः प्रीयमाण आज्यस्य वेतु पिबतु । ‘क्रियाग्रहणं कर्तव्यम्' इत्याज्यस्य सम्प्रदानत्वम् , 'चतुर्थ्यर्थे बहुलं छन्दसि' इति षष्ठी। 'देवान्वै सुवर्ग लोकं यतो रक्षांस्यनिघांसन् + इत्यादि ब्राह्मणम् । स्वाहेति पूर्ववत् ॥
पूर्वया द्वारा शालाया उपनिष्कामति-अयं न इति चतुप्पदया त्रिष्टुभा ॥ अयमनीषोमाख्यः प्रणीयमानोग्निर्वरिवः कृणोतु अभीष्टानि धनानि ददातु । कवि हिंसाकरणयोः, : धिन्वि*ख. ग.-त्वमेवम.
सिं-६-३-२,
For Private And Personal Use Only