SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अनु. ४.] www. kobatirth.org भभास्करभाष्योपेता Acharya Shri Kailassagarsuri Gyanmandir घृ॒तयोने पिव॒ प्रम॑ य॒ज्ञप॑ति॑ तिर । सोमों जिगाति गातुवि ॥ ६ ॥ 281 I न॒ः । कृ॒धि॒ि । घृ॒तम् । घृ॒तयो॒न॒ इति॑ घृत-ने । पि॒त्र॒ । प्रप्रेति॒ प्र – प्र॒ । य॒ज्ञप॑ति॒मति॑ य॒ज्ञ - प॒ति॒म् । ति॒र॒ । 'सोमः॑ । जि॒ग़ाति॒ । गा॒तुविदिति॑ गातु — 1 ( भव । ' वृत्तिसर्गतायनेषु क्रमः' इत्यात्मनेपदम् । किञ्च–नः अस्माकं क्षयाय निवासाय निवासस्य । ' षष्ठ्यर्थे चतुर्थी वक्तव्या ', क्षयो निवासे ' इत्याद्युदात्तत्वम् । उरु कृधि बहुधनादिकं देहि, अरिक्त * मस्माकं निवासं कुर्वित्यर्थः । ' कः करत्करतिकृधिकृतेष्वनदितेः ' इति संहितायां नसस्सकारस्य सकारो व्यत्ययेन न प्रवर्तते । उक्तं च प्रातिशाख्ये 'न सक्रधकारपरे + इति । अपिच - हे घृतयोने अपां योने, 'अनेरापः इति । इदं हूयमानं घृतमाज्यं पिब । अपिच - यज्ञपतिं यजमानं प्रतिर वर्धय । प्रपूर्वस्तिरतिर्वृद्धिकर्मा । ' प्रसमुपोदः पादपूरणे' इति प्रशब्दस्य द्विर्वचनम्, 'अनुदात्तं च ' इति द्वितीयः प्रशब्दोनुदात्तः । ' पत्यावैश्वर्ये' इति प्रकृतिस्वरत्वेन यज्ञशब्दोन्तोदात्तः, " यजयाच इति नञ्प्रत्यया I 6 न्तत्वात् ॥ 'ब्रह्मणो राजानमादाय पूर्वया द्वारा हविर्धानं प्रपादयतिसोमो जिगातीति त्रिपदया गायत्र्या ॥ गातुर्मार्गः । गाङ् गतौ, कमिमनिजनि ' इत्यादिना तुप्रत्ययः । गातुं वेत्ति 6 *क, ग - अतिरिक्त. + ते, प्रा - ८ - २६. 1. उ-२-१. For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy