________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु ७.]
103
भभास्करभाष्योपेता
mmmmmmmmmmmmmmm
स्कम्अनिः। असि । प्रतीति । त्वा । अदित्याः। त्वक् । वेत्तु । धिषणा । असि । पर्वत्या । प्रतीति। त्वा । दिवः । स्कम्भनिः । वेत्तु । धिषणा । असि। पार्वतेयी । प्रतीति । त्वा । पर्वतिः । वेत्तु । दे॒वस्य॑ । त्वा । सवितुः । प्रसव इति प्र-सवे। अश्विनौः । बाहुभ्यामिति बाहु-भ्याम् । पूष्णः। हस्ताभ्याम् । अधीति । वपामि । धान्य॑म् । असि । धिनुहि । देवान् । प्राणायेति प्र-अनाय । त्वा । अपानायेत्यप-अनार्य । त्वा । व्यानायेति वि-अनार्य । त्वा । दीर्घाम् । अन्विति । प्रसितिमिति प्र-सितिम् । आयुषे। धाम् । देवः । वः । सविता । हिरण्यपाणिरित हिरण्य-पाणिः । प्रतीति । गृह्णातु ॥ ९ ॥
प्राणाय॑ त्वा पञ्चदश च ॥ ६ ॥ धृष्टिः । असि । ब्रह्म । यच्छ । अपेति । अग्ने । अग्निम् । आमादमित्याम-अदम् । जहि । निरिति । कव्यादमिति क्रव्य-अदम् । सेध । एति । देवयजमिति देव-यज॑म् । वह । निदग्धमिति निः-दग्धम् । रक्षः । निर्देग्धा
For Private And Personal Use Only