SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. १३.] भट्टभास्करभाष्योपेता 73 गच्छ ततो नो वृष्टिमय । "आयुष्पा अंग्नेस्यायुमें पाहि चक्षुष्पा अंग्नेसि चक्षुर्मे पाहि स्थ, मरुतामश्वा इव शीघ्रगतिस्त्वमसीति यावत् । अश्वापेक्षया बहुवचनम् । एषु वृषु सेचने, 'वर्तमाने टपबृहन्महज्जगच्छतृवत् ' इत्यतिप्रत्ययान्तो निपातितः, व्यत्ययेन शः, 'उगितश्च ' इति डीप् , वर्णव्यत्ययेन द्वस्वत्वम् , लसार्वधातुकानुदात्तत्वे धातुस्वरः, 'शतुरनुमः ' इत्याद्युदात्तत्वं बहुलवचनादेव न क्रियते शस्वरश्च । वृषादियिं द्रष्टव्यः । भवत्वेवं शीघ्रगतित्वं, किमेतावता तासां वृद्धिरित्यत आह—दिवमादित्यं शीघ्रं गच्छ । ततः किमित्यत आह—ततः आदित्यमण्डलादस्माकं वृष्टिमेरय आगमय । एवं च कृते अपामोषधीनां चाप्यायनं भविष्यति । ततश्च प्रजायोन्योवृद्धिश्च भविष्यति । 'मन्त्रे वृष' इति वृषेः क्तिनः उदात्तत्वं विधीयमानं बहुलवचनान्न क्रियते । यहा-~-वृष्टिहेतुरादित्यरश्मिः वृष्टिः । करणे क्तिन् । तामेरय अस्मदभिमुखं प्रेरय । उदात्तविधौ भावाधिकारादत्र न भवति ॥ "आहवनीयमुपतिष्ठते-आयुप्पा इति ॥ हे अग्ने आयुष्पाः सर्वेषामायुषो रक्षकोसि । पातेविच , 'नित्यं समासेऽनुत्तरपदस्थस्य ' इति विसर्जनीयस्य सः, 'आदेशप्रत्यययोः' इति षत्वम् , कृदुत्तरपदप्रकृतिस्वरत्वम् । तस्मादायुर्मे पाहि । चक्षुषश्च त्वं रक्षितासि, तस्मान्मे चक्षुः पाहि अविनष्टं कुरु । ' यावद्वा अध्वर्युः प्रस्तरं प्रहरति । तावदस्यायुर्मीयते '* इत्यादि ब्राह्मणम् ॥ *बा.३-३-९. *10 For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy