SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भटभास्करभाष्योपेता म्यग्नीषोमाभ्या५ 'शुन्धध्वं दैव्या॑य कर्मणे देवय॒ज्याया अवधूत५ रक्षोधूता अतयोऽ 'दित्यास्त्वगति प्रति त्वा ॥ ७ ॥ पृथिवी वैत्त्वषिर्वणमसि वानस्पत्यं प्रति पात्राणि प्रोक्षति-शुन्धध्वमिति । गतम् । कृष्णाजिनमवधूनोति-अवधूतमिति यजुरादिकयैकपदया गायत्र्या ॥ अवधूतं विनाशितम्। । शिष्टं व्यख्यातम्। प्रत्युष्टादि मन्त्रण । ' गतिरनन्तरः' इति पूर्वपदप्रकृतिस्वरत्वम् ।। 'कृष्णाजिनमवस्तृणाति-अदित्या इति ॥ अदितिः अखण्डनीया । कणि क्तिन् , अव्ययपूर्वपदप्रकृतिस्वरत्वम् । अखण्डितायाः पृथिव्यास्त्वगिव प्रियतममसि, अतस्त्वामास्तीर्णा पृथिवी प्रतिवेत्तु आत्मन उपरि तवावस्थानमनुजानातु, न न्यक्कारयतु । सा तु माऽवमस्त । पृथिवीशब्दो ङीषन्तोन्तोदात्तः ॥ 'उलूखलमध्यूहति—अधिषवणमिति ॥ अधिषूयते आभिपीड्यते अवहन्यतेऽस्मिन्निति सुनोतेरधिकरणे ल्युट , ' उपसर्गात्सुनोति' इत्यादिना षत्वम् , कदुत्तरपदप्रकृतिस्वरेण लिति प्रत्ययात्पूर्वस्योदात्तत्वम् । वनस्पतेर्विकार इति पत्युत्तरपदलक्षणो ण्यः । ईदृशं महाभागं त्वमसि । तस्मात् अदित्यास्त्वम्भूतं कृष्णाजिनं त्वां प्रतिवेत्तु अनुजानातु । आत्मोपरि तवावस्थानं क्षमताम् ॥ *सं. १.१.३1. ख.-शोधितम् सं. १-१-२३ For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy