________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
300
तैत्तिरीयसंहिता
[का. १. प्र..
www
मानम्मनुष्यो अन्तरिक्षस्य त्वा सानाववं गूहामि ॥ ११ ॥
इषे त्वोपवीरस्युपो दे॒वान्दैवीर्विशः मनुष्याः । "अन्तरिक्षस्य । त्वा । सानौं । अवेति । गूहामि ॥ ११ ॥
उश्मसि पोषमेकान्न विशतिश्च ॥ ६ ॥ 'इषे । त्वा उपवीरित्युप-वीः । असि । उपो
"मध्यमे रशनागुणे स्वरुमवगृहति-अन्तरिक्षस्य त्वेति ॥ मध्यमत्वसाधात् अन्तरिक्षस्थानीयस्य मध्यमस्य रशनागुणस्य स्थाने त्वामवगूहामि सुगुप्तं स्थापयामि हे स्वरो । कीदृशे स्थाने ? सानो समुन्नते स्वस्थानत्वादेव समुच्छ्तेि । यद्वा–सननीयः सानुः मध्यमेन गुणेन सम्भक्ते प्रदेशे 'इसनिजनि' इत्यादिना सनो अप्रत्ययः । 'उदुपधाया गोहः' इत्यूकारः॥
___ इति तृतीये षष्ठोनुवाकः.
- बर्हिषी आदत्ते-~-इषे त्वेति ॥ व्याख्यातम् । इह तु पशुलक्षणमन्नम् । तदर्थं तदुपाकरणार्थ त्वामादद इति शेषः । जातावेकवचनम् । 'इषे त्वेति बर्हिरादत्ते'इति ब्राह्मणम् ॥
"पशुमुपाकरोति-उपवीरिति ॥ उपवीयते उपसङ्गम्यते उपाक्रियत इत्युपवीः । वेतेः क्विप् । हे पशो देवेभ्यस्त्वमुपाकतो
-
*सं. १-१-१
सं. ६-३.६.
For Private And Personal Use Only