SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 42-4 25-26 काण्डानुक्रमणिका. उखशाखामिमां प्राह आत्रेयाय यशस्विने । तेन शाखा प्रणीतेयमात्रेयीति च सोच्यते ॥२६॥ यस्याः* पदकदात्रेयो वृत्तिकारस्तु कुण्डिनः। तां विद्वांसो महाभागां। भद्रमभुवते महत् ॥२७॥ त्रिशीर्षाणं नवात्मानमष्टपुच्छं द्विरंसकम् । त्रिंशत्पक्षं समन्विच्छेच्छकुनि ब्रह्मसम्भवम् ॥२८॥ उपनिषदोस्य शिरोविंसौ भुवनपतेर्नव यान्या त्मा सः। कठविहितानि विदुः पुच्छेष्टौ यदपि च शेषमत__ स्तौ पक्षौ ॥ २९ ॥ मन्त्रात्मा धर्मशृङ्गोसावष्टास्योपनिषत्ककुत् । विध्यङ्ग**ऋषभस्वर्विचतुर्होतृललामवान् ॥३०॥ शाखाद्यादि विपाप्मानं विधिमन्त्रमयं शुभम् । सामान्य मतं पन्थानं दिव आहुर्मनीषिणः॥३१॥ रहस्यमूल ऋपर्णो यजुष्पुष्पप्रवालवान् । यज्ञकर्मफलश्श्रीमान्विप्रभ्रमरसेवितः॥ ३२ ॥ 42 45-52 42-44 42-44 भ्यस्यां. महाशाखां. ब्रह्मसम्मितम 81,8,9,15,28,29,35,37,38. काण्डाः पशङ्गोष्टकाठ **9,11,18,20,22,26,27,29,35,41. काण्डाः शकम. सामान्त. For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy