SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भनु. १४.] भभास्करभाष्योपेता 91 91 अध्वरान्थ्स ऋतूकल्पयाति । "यद्वाहिष्ठं तद्नये बृहदर्च विभावसो । महिषीव त्वयि "तत्रैव स्विष्टकृतः पुरोनुवाक्या—-यद्वाहिष्ठमिति चतुष्पदानुष्टुप् ॥ वाहिष्ठं वाहयितृतमं प्रीतेः प्रापयितृ । स्तोत्रमेव चेदृशं भवति । तस्मादीदृशं यत् स्तोत्रं तदग्नये अग्न्यर्थ मेव । अग्निरेव रमणीयं स्तोत्रमर्हति, तस्मादीदृशेन स्तोत्रेण त्वामेव स्तौमीति भावः । वाहयितृशब्दात् 'तुश्छन्दसि' इतष्ठिन्प्रत्ययः, 'तुरिष्ठेमेयस्सु ' इति तृशब्दलोपः, व्यत्ययेन तस्यासिद्धत्वमनादृत्य 'टेः' इति टिलोपः । यद्वा-वाह प्रयत्ने इत्यस्माहातोस्तृजन्तादिष्ठन्प्रत्ययः । अभीष्टनिर्वहणं प्रयत्नः । हे विभावसो तेजोधन त्वमपि बृहत् प्रशस्तं मदीयं स्तोत्रं अर्च बहुमन्यस्व अङ्गीकुरु । किमिति देवतान्तरं मुक्ता अग्निरेव स्तूयते इत्यत आह-त्वत् त्वत्तः रयिः धनं उत्पद्यते । उदीरत इति वक्ष्यमाणबहुवचनान्तमत्र एकवचनान्तविपरिणामेन सम्बध्यते । कस्मादिव ?--महिषीव, महान् ऋषिमहर्षिः महेश्वरः । एषोदरादित्वादाकारस्येत्वम्, रेफलोपश्च । ततः पञ्चम्येकवचनस्य 'सुपां सुलुक् ' इति लुक्* । महाराजादिव त्वत्तो धनमुत्पद्यते । वृषादित्वादाद्युदात्तत्वम् । यहा-महिप्येव गृह्यते, यथा राजभार्यायाः रत्नादिकं लभते एवं त्वत्तोपि । 'अविमह्योष्टिपच् ' इति महेष्टिषचि कृते टिस्वात् ङीप् , उदात्तनिवृत्तिस्वरेण ङीप उदात्तत्वे प्राप्ते 'महिप्याषाढयोरिष्टकाख्यायाम् ' इत्या*क-'सुपां सुलुक्' इति पूर्वसवर्ण ईकारः । ‘आयुदात्तप्रकरणे दिवोदासादीनां छन्दस्युपसङ्ख्यानम्' । यद्वा-महिषी राजभार्या । सापि महिषी । मत्व य ईकारः । पञम्येकवचनस्य ‘सुपां सुलुक्' इति लुक्. For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy