________________
Shri Mahavir Jain Aradhana Kendra
366
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तैत्तिरीयसंहिता
शुचि॑ः पावक॒ वन्द्योग्ने॑ बृ॒हद्व रौचसे । त्वं घृ॒तेभि॒राहु॑तः । शानो
[का. १. प्र. ३.
15
ए॒न॒म् । ज॒रते । स्व॒धीरिति स्व - धीः । " शुचिः । पा॒व॒क॒ । वन्द्य॑ः । अग्ने॑ । बृ॒हत् । वीति॑ । रोच॒से॒ । त्वम् । घृ॒तेभि॑ः । आहु॑त॒ इत्या-हु॒त॒ः । “द्य॒ज्ञानः।
I
16
156 अग्नये रुक्मवते पुरोडाशमष्टाकपालं निर्वपेद्रुकामः ' * इत्यस्य पुरोनुवाक्या — शुचिरिति गायत्री । वन्द्योन्तः प्रथमः पादः ॥ हे अने । पादादित्वान्न निहन्यते पाचिकमामन्त्रिताद्युदात्तत्वम् । पावक शोधक, त्वं खलु शुचिश्शुद्धः न केवलं शोधयिता वन्द्यस्स्तुत्यश्च सर्वेषाम् । 'ईडवन्दवृशंस' इत्याद्युदातत्वम् । स त्वं घृतेभिः घृतैः । ' बहुलं छन्दसि' इत्यैसभावः । अनेकपात्रगतत्वाद्बहुवचनम् । तैराहुतः आभिमुख्येन मर्यादया वा हुतः । ' गतिरनन्तरः ' इति पूर्वपदप्रकृतिस्वरत्वम् । बृहत् भृशं विरोचसे विविधमनेकप्रकारं दीप्यसे । त्वं हि शुचित्वादिगुणैः प्रागेव रोचसे, अधुना तु घृतैरप्याहुतो बृहद्विरोचसे । स त्वमस्मिन्यजमाने रुचं देहीति भावः, शेषो वा । ' स एवास्मि ब्रुचं दधाति रोचत एव ' * इति ब्राह्मणम् ॥
6
16 तत्रैव याज्या -- दृशान इति त्रिष्टुप् ॥ अत्र प्रयाजान्मे | इत्यग्निना हवींषि प्रार्थयता ' अश्व दीर्घमायुरस्तु देवाः ' इत्यायुश्च प्रार्थितम् । तव प्रयाजाः
6
इत्यादिना च देवैः
*सं. २-२-३.
+ख. ग- अनेक पाकसाधनत्वा.
For Private And Personal Use Only
ऋ. १०-५१-८,