________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
266
तैत्तिरीयसंहिता
का. १. प्रे. ३.
स्यूरसीन्द्रस्य ध्रुवमस्यैन्द्रमसीन्द्राय त्वा ॥२॥
रोहणौ वलगृहनौ वैष्णवान स्यूः । असि । “इन्द्रस्य । ध्रुवम् । असि। "ऐन्द्रम् । असि । इन्द्राय । त्वा । ॥ २ ॥
द्वेष इमा अष्टादश च ॥ १ ॥ 'रक्षोहण इति रक्षः-हनः। वलगहन इति
1 ग्रन्धि करोति–इन्द्रस्येति ॥ इदमपि 'विष्णोर्बुवमसि'* इत्यनेन व्याख्यातम् ॥
20सदोभिमृशति-ऐन्द्रमसीति ॥ इन्द्रो देवतास्य ऐन्द्र त्वमसि । तादृशं त्वामिन्द्राय इन्द्रार्थमभिमृशामीति शेषः । 'ऐन्द्रं हि देवतया सदः + इत्यादि ब्राह्मणम् । 'वैष्णवमसि विष्णवे त्वा '* इत्यनेन चेदं गतप्रायम् ॥
इति तृतीये प्रथमोनुवाकः.
'उपरवान्खनति पूर्वयोर्दक्षिणमेवाग्रे-रक्षोहण इति ॥ हन्तेः 'बहुलं छन्दसि' इति क्विप् , 'एकाजुत्तरपदे णः' इति
*सं. १-२-१३.14-15
सं. ६-२-१०.
For Private And Personal Use Only