________________
Shri Mahavir Jain Aradhana Kendra
अनु. २. ]
www. kobatirth.org
भट्टभास्करभाष्योपेता
Acharya Shri Kailassagarsuri Gyanmandir
वलगृहनौ पर्यूहामि वैष्ण॒वी र॑क्षि॒ोहण वलगृ॒हना॒ परि॑ स्तृणामि वैष्ण॒वीर॑क्षि॒ोहण वलगृ॒हनौ वैष्णु
267
18.
19.
हनो॑ । परीति॑ । ऊ॒हामि॒ । वै॒ष्ण॒वी इति॑ । "र॒क्षोहणाविति॑ि रक्षः - हन । व॒ल॒ग॒हना॒ावति॑ वलगहनौ । परीति॑ । स्तृ॒णा॒ामि॒ । वै॒ष्ण॒वी इति॑ । “र॒क्षॊोहणाविति रक्षः - हनौ । वलग॒हना॒ाविति॑ि वलगहनो॑ । वै॒ष्ण॒वी इति॑ । ̈बृ॒हन्न् । अ॒सि॒ । बृ॒हद्द्द्रावेति॑
1
20
Royong
एते बर्हिषा परिस्तृणाति रक्षोहणाविति ॥ युवां परिस्तृणामीति ॥
For Private And Personal Use Only
" एते अभिमृशति -- रक्षोहणौ वलगहनौ वैष्णवी इति ॥
20 फलके ग्राव्णोद्वादयति - बृहन्निति ॥ हे ग्रावन् बृहन्महानसि वीर्येण । शतृवद्भावात् 'उगिदचाम् ' इति नुम् । न परं वीर्येण, अपि तु शरीरेणापि बृहन्नसीत्याह — बृहद्वावा महापाषाणः । अवयवभूता ग्रावाणोपि गृह्यन्ते । यद्वा गृणन्तीति ग्रावाणः शब्दकारिणोवयवाः, बृहन्तो ग्रावाणो यस्य । गृ निगरणे, क्वनिपू, आडागमः । यस्मादेवं तस्मादिन्द्रार्थं बृहतीं वाचं वद, यथेन्द्र इमां वाचं श्रुत्वा आगच्छति । शत्रुवतावात् ' उगितश्च ' इति ङीप् । ' बृहन्महतोरुपसङ्ख्यानम् ' इति नद्या उदात्तत्वम् । ' शिरो वा एतद्यज्ञस्य यद्धविर्धानं प्राणा