________________
Shri Mahavir Jain Aradhana Kendra
268
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
'तैत्तिरीयसंहिता
वी बृहन्न॑सि बृ॒हद्भूवा बृह॒तीमिन्द्र
य॒ वाचं॑ वद॒ ॥ ४ ॥
वि॒भूर॑सि प्र॒वाह॑णो॒ वह॑रसि हव्य॒
[का. १. प्र. ३.
बृहत् - यावा । बृह॒तीम् । इन्द्रा॑य॒ । वाच॑म् । द् ॥ ४ ॥
हन्तेन्द्रा॑य॒ द्वे च॑ ॥ २ ॥ 'वि॒भूरिति॑ वि-- भूः । आ॒सि॒ । प्र॒वाह॑ण॒ इति॑
उपरवा हनू अधिषवणे जिह्वा चर्म ग्रावाणो दन्ताः ' * इत्यादि ब्राह्मणम् । एतदुक्तं भवति - शिरस्स्थानीये हविधीने प्राणस्थानीयेषूपरवेषु हनुस्थानीयाभ्यामधिषवणफलकाभ्यां परिगृहीते जिह्वास्थानीये चर्मणि दन्तस्थानीयैः ग्रावभिः खादनस्थानीयमभिषवं कृत्वा मुखस्थानीये आहवनीये हुत्वा प्रत्यग्गत्वा उदरस्थानीये सदसि भक्षयन्तीति । 'यो वै विराजो यज्ञमुखे' इत्यादि च ॥
इति तृतीये द्वितीयोनुवाकः.
अथ धिष्ण्यनिवपनमन्त्राः । ' चात्वालाद्धिष्णियानुपवपति + इत्यादि ब्राह्मणम् । तत्राग्नीध्रीयादयोष्टौ न्युप्यन्ते । आहवनीयादयोष्टावनुदिश्यन्ते । ' न्यन्ये विष्णिया उप्यन्ते नान्ये “
*सं. ६-२-११.
+सं. ६-३-१.
For Private And Personal Use Only
-