SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भनु. १४.] भभास्करभाष्योपेता 373 तमग्ने पृतनासह रयि सहस्व आ भर।त्व हि सत्यो अद्भुतो दाता वाज॑स्य॒ गोम॑तः । उक्षान्नाय वशावाजेषु । सासहत् । "तम् । अग्ने । पृतनासहमिति पृतना-सहम् । रायिम् । सहस्वः । एति । भर । त्वम् । हि । सत्यः। अद्भुतः । दाता । वाजस्य । गोम॑त इति गो-मतः । उक्षानायेत्युक्ष-अन्नाय। तत्रैव याज्या-तमने पृतनासहमित्यनुष्टुप् ॥ हे अग्ने सहस्वः महाबल । ' मतुवसोः' इति रुत्वम् । एतनासह सर्वशत्रुसेनाभिभवनसमर्थं तत्र पर्याप्तं रायं धनं आभर आहर । पूर्ववद्वत्वम् । सहेः विप् , कृदुत्तरपदप्रकृतिस्वरत्वम् । यस्मात्वमेव सत्यः अवितथः अद्भुतः आश्चर्यभूतः वाजस्यान्नस्य दाता गोमतः गोसहितस्य वाजस्य* दातेत्यर्थः । तस्मात्तादशमन्नमस्मभ्यं देहि येन वयं शत्रूनभिभविष्याम इति ॥ 21 अप्रयेनवते पुरोडाशमष्टाकपालं निर्वपेद्यः कामयेतानवान् स्याम् + इत्यस्य पुरोनुवाक्या-उक्षान्नायेति गायत्री ॥ उक्षा अन्नं यस्य तस्मै । एवं वशानाय । सोमप्टष्ठाय सोमे हविषि स्थितानि पृष्ठानि स्तोत्राणि यस्य स सोमप्टष्टः, पृष्ठस्तोत्रेण सोमे नाराध्यत इत्यर्थः । व्यधिकरणो बहुव्रीहिः । मत्वर्थीयो *क-साहितस्य गवां च. सं. २-२-४. ख-स सोमपृष्टः स्तोत्रहीनो. *50 For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy