________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भनु. ..]
भभास्करभाष्योपेता माघश सो ‘रुद्रस्य॑हेतिः परि वो वृणक्त 'ध्रुवा अस्मिन्गोपतौ स्यात बढी र्यज॑मानस्य पशूपाहि ॥ १॥
इषे त्रिचत्वारि शत् ॥ १ ॥
मेशिष्ट मा वो जिधांसीत् । अधे पापे भक्षणलक्षणे शंसा अभिलाषो यस्य स्या] नियोगेन* सोघशंसः पापतत्परः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । अघशब्दोयमन्तोदात्तोप्यस्ति, यथा 'अप नश्शोशुचदघम् ।। इति । अङ्घते गच्छति दानादिना । आगमशास्त्रस्यानित्यत्वात् न नुम् ।. पचादित्वादच् , प्रत्ययस्वरेणान्तोदात्तत्वम् ।। • अथ न केवलं मनुष्य एव, अपि तु देवोपि युष्मान् मा हिंसीदिति तृतीयया आशास्ते-रुद्रस्येति ॥ इयं चैकपदा त्रिष्टुप् , 'एकद्वित्रिचतुष्पदीत्युक्तपादम् । इति वचनात् । हेतिः आयुधम् । 'ऊति यूति' इत्यादिना तिन्नन्तोऽन्तोदात्तो निपातितः । सा रुद्रस्य हेतिः युष्मान् परिवृणक्तु सर्वतो वर्जयतु ॥ ___ यजमानं ध्यायति ईक्षते वा-ध्रुवा अस्मिन्नित्यूचा त्रिष्टुभैकपदया। गवां पतिर्गोपतिः यजमानः । ‘पत्यावैश्वर्ये' इति पूर्वपदप्रकृतिस्वरत्वम् । अस्मिन् यजमाने । ध्रुवाः अविनाशाः । स्यात भवत। बह्वयश्च सन्तानवृद्धया भवत । ‘वा छन्दसि' इति पूर्वसवर्णदीर्घता ॥ 'शाखामुपगृहति-यजमानस्येति । हे शाखे यजमानस्य पशून
*ग-यस्य नियोगे.
आ. ६-११.
पिं. सू. ३.२.
*2
For Private And Personal Use Only