________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
78
तैत्तिरीयसंहिता
का. १. प्र. १.
स्वाहा "देवा गातुविदो गातुं वित्वा गातुमित मनसस्पत इमं नो देव देवेर्षु यज्ञ५ स्वाहाँ वाचि स्वाहा वाते धाः ॥२४॥ दिवं च वित्वा गातुं त्रयोदश च ॥१३॥
नुष्टितम् । 'दुनिन्दायां ' इति प्रादिसमासः, अव्ययपूर्वपदप्रकतिस्वरत्वम् ' ततो मां पाहि । —भीत्रार्थानां ' इत्यपादानत्वम् । अनुष्ठितस्य निवारयितुमशक्यत्वात् , तन्निमित्तानर्थपरिहार एव ततो रक्षणम् । गतिसमासपक्षे 'गतिरनन्तरः ' इति पूर्वपदप्रकृतिस्वरत्वम् । किञ्च-अविषं विषवद्विषं बाधकं, अतोन्यदविधम् । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । पितुं अन्नं कृणु देहि। पितुरित्यन्ननाम । पुनश्च विशेष्यते-सुषदा योनि-सुखेन सदनमवस्थानं सुषत् । 'सत्सूहिप ' इत्यादिना विप् , 'सदिरप्रतेः' इति पत्वम् , कदुत्तरपदप्रकृतिस्वरत्वम् । तेन हेतुना योनि समस्तस्योत्पत्तिस्थानम् । अन्नेन हि सर्व सुखेन सीदति, यथा 'अन्नाद्भूतानि जायन्ते '* इत्यादि ब्राह्मणम् । तुभ्यमिदं स्वाहा सुखेन हुतमस्तु । यद्वा-इत्थमिदं कर्तव्यमिति सरस्वत्यपि स्वयमेवाह ॥
1"समिष्टयजूंपि जुहोति—देवा इति ॥ हे देवाः गातुविदः गतिज्ञाः । गाङ् गतौ, 'कमिमनिजनि' इत्यादिना तुप्रत्ययः, 'विभाषितं विशेषवचने बहुवचनम् ' इति पूर्वस्याविद्यमानत्वनिषेधात् निहन्यते । गातुं वित्वा मार्ग लब्ध्वा आगमनकाले
.
*तै. उ.२-२,
For Private And Personal Use Only