SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 328 तैत्तिरीयसंहिता [का. १.५३. HROAL क्ष्माणों भवथ देवत्रा यन्तमव॑से सासमिति सं-सम् । एतु । विषुरूपा इति विषु-रूपाः। यत् । सलक्ष्माण इति स-लक्ष्माणः । भय । देवत्रोत देव-त्रा । यन्तम् । 'प्राणापानावेव पशुषु दधाति' *इति ब्राह्मणम् । हे देव त्वष्टः । पादादित्वात्प्रथमं न निहन्यते । 'नामन्त्रिते समानाधिकरणे' इति तस्याविद्यमानत्वनिषेधावितीयं निहन्यत एव । भूरि सर्व संसमेतु सङ्गच्छताम् । ते त्वत्तः त्वत्प्रसादादिति यावत् । 'त्वाष्ट्रा हि देवतया पशवः' इति ब्राह्मणम् । एतदुक्तं भवति, यद्विकर्तने पश्वङ्गं विच्छिन्नमवशिष्टं। तत्सर्वं त्वया आईतया एकीकार्यमिति । एवं हि कृत्स्नन पशुना यागः कृतो भवति । 'प्रसमुपोदः पादपूरणे' इति समो द्विवचनम् । 'अनुदात्तं च ' इति द्वितीयस्यानुदात्तत्वम् । किञ्च हे पशो सर्वेपि यूयं विषुरूपा नानारूपा अतुल्यस्वरूपा अपि सन्त इदानीं सलक्ष्माणः समानलक्षणा हवीरूपेण वावदानरूपेण वा देवान् गच्छन्तस्तुल्यस्वरूपा यद्यस्माद्भवथ । तव खलु हविष्टापत्तौ सर्वेपि युष्मत्सम्बन्धिनः पशवो जात्यभेदात् हविस्स्वरूपास्सम्पद्यन्ते । 'समानस्य छन्दसि' इति सभावः । यहा-सह लक्ष्मणा वर्तन्त इति सलक्ष्माणस्सलक्षणोपेताः हविष्ट्वापत्त्या सर्वेपि यूयं भवथ। 'वोपसर्जनस्य' इति सहस्य सभावः, 'अदुपदेशात् ' इति लसार्वधातुकानुदात्तत्वम् । 'विषुरूपा ह्येते सन्तस्सलक्ष्माणः *सं. ६-३-11. क-यद्रिकर्तितव्यं पश्वकं विशि[श्लि]ष्टं. क-सर्वल. For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy