SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 160 तैत्तिरीयसंहिता [का. १. प्र. २. तामर्नु पितानु भ्राता सगोनु सखा सबूथ्य॒स्सा देवि देवमच्छेही न्य सोम रुद्रस्त्वा वर्तयतु मिअवनः। पातु । इन्द्राय । अध्यक्षायेत्यधि-अक्षाय। आन्विति । त्वा । माता । मन्यताम् । आन्विति । पिता । अन्विति।भ्राता । सर्गद्य इति स-गर्म्यः। अन्विति । सखो । सबूथ्य इति स-यूथ्यः। सा। प्रसङ्गे कर्मप्रवचनीयानां प्रतिषेधः' इति प्राप्ते, 'स्वती पूजायाम् ' इति प्रादिसम.सः, 'सुः पूजायाम् ' इति कर्मप्रवचनीयत्वेन गतित्वाभावादव्ययपूर्वपदप्रकृतिस्वरत्वम् । किञ्च-मित्रस्त्वा पदि पादे बध्नातु । 'उडिदम्' इत्यादिना सप्तम्या उदात्तत्वम्, 'पद्दन् ' इत्यादिना पद्भावः । 'यदबद्धा स्यात् '* इत्यादि ब्राह्मणम् । अपिच-पूषा त्वामध्वनो मार्गान्मार्गस्थाद्भयहेतोः पातु । अपिचास्या इन्द्रः अध्यक्षः स्वामी इन्द्राय सोमस्वामिने त्वां माता अनुमन्यतां इन्द्रार्थं त्वया सोमक्रयं क्रियमाणं अनुजानातु, पिता चानुमन्यतां, भ्राता चानुमन्यताम् । कीदृशःसगर्म्यः समाने गर्भे भवः । 'समानस्य छन्दसि' इति सभावः, 'सगर्भसयूथ' इत्यादिना भवार्थे यत् , सभावस्योत्पत्तिकाल एवोदात्तविधानात्सत्यामपि तद्धितवृत्तौ उदात्तत्वं न निवर्तते । यद्वा-पूर्वादयश्च दृश्यन्ते' इत्याद्युदात्तत्वम् । सखा चानु *सं. ६-१-७, For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy