SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 380 तैत्तिरीयसंहिता [का.1.प्र.३. ईरते । तव ज्योतीप्यर्चयः॥३१॥ भ्राज॑न्तः । ईरते । तव । ज्योती पि । अर्चयः ॥ ३१ ॥ पुरुनिष्ठः पुर्वणीक भराभि वोभिर्य आयूषि विप्रश्शुचिश्चतुर्दश च ॥११॥ दे॒वस्य॑ रक्षोहणो विभूस्त्व५ सोमात्य॒न्यानगापृथिव्या इषे त्वा दे वाक्त सं ते समुद्र५ हविष्मतीर्हदे त्वम॑ग्ने रुद्रश्चतुर्दश ॥ १४॥ दे॒वस्य॑ गमध्ये हविष्मतीः पवस एकत्रिशत् ॥३१॥ देवस्यार्चयः॥ हरिः ओम् तत्सत्. इः' इतीप्रत्ययः । यत एवं महाप्रमावस्त्वं तस्मादस्मदभिमतं शीघ्रं सम्पादयति भावः ॥ इति यजुर्वेदविवरणे तृतिये चतुर्दशोनुवाकः. इति भट्टकौशिकभास्करमिश्रविरचिते ज्ञानयज्ञाख्ये यजुर्वेदभाष्ये प्रथमे काण्डे तृतीयः प्रपाठकः. For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy