________________
Shri Mahavir Jain Aradhana Kendra
2282
www. kobatirth.org
तैत्तिरीयसंहिता
स॒स्तपि॑ष्ठैः । तव॑ का॒मार्स आशुया प॑त॒न्त्यनु॑ स्पृश धृष॒ता शोशु॑चानः ।
Acharya Shri Kailassagarsuri Gyanmandir
1
विध्य॑ । र॒क्षसः॑ः । तपि॑ष्ठैः । `तव॑ । श॒मास॑ । आ॒शू॒या । प॒त॒न्ति॒ि । अन्विति॑ । स्पृ॒श॒ । धृष॒ता । शोशु॑चानः ।
1
*सं. ६-६-३·
द्यन्तविपर्ययः ; यथोक्तं ' वर्णागमो वर्णविपर्ययश्च' इति । अयं चार्धर्चादित्वादुभयलिङ्गः । तत्र नपुंसकत्वे ' नब्विषयस्यानि - सन्तस्य ' इत्याद्युदात्तत्वम् । यथा - ' रक्षसामपहत्यै * ' रक्षांसि जिघांसन्ति ' इति । पुल्लिङ्गे अस्य त्वन्तोदात्तत्वं भवति ; यथा --- ' रक्षसः पाह्यस्मान् ' इत्यादौ । एवमस्यापि पुछिङ्गत्वा - दन्तोदात्तत्वम् । 'नब्विषयस्य ' इति नियमेन नित्स्वरो बाध्यते, यथा - ' दक्षेरिनन्विधीयत ' इति दक्षिणशब्देनान्तोदात्तेन भवितव्यम् । यथा - ' दक्षिणा दिक् । इन्द्रो देवता + इत्यादौ ' दक्षिणस्या दिगाख्यायाम्' इति नियमाद्दिगाख्याया अन्यत्राद्युदात्तत्वम् । यथा 'दक्षिणां प्रतिग्रहीष्यन् ' | ' आ प्र यच्छ दक्षिणात् '8 इत्यादिषु । एवमत्रापि द्रष्टव्यम् ||
[का. १० प्र. २.
'अथ द्वितीया तवेति ॥ हे अग्रे तव भ्रमासः भ्रमणशीलाः विष्फुलिङ्गाः । पचाद्यच् ' आज्जसेरसुक् ' । आशुया आशवः । ' सुपां सुलुक्' इत्यादिना जसो यांजादेशः । पतन्ति निष्पतन्ति । यद्वा - आशु निष्पतन्ति, क्रियाविशेषणत्वान्नपुंसक त्वम् । द्वितीयैकवचनस्य लुगपवादो याजादेशः । अनुस्पृश ये निष्पतन्ति तैर्भ्रमैः रक्षश्शरीराण्यनुक्रमेण स्टश दहेति यावत् ।
मा. २-३-२. Sसं. १-२-१३०
बा. ३-११-५.
For Private And Personal Use Only