________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
290
तैसिरीयसंहिता
[का. १. प्र. ३.
लशो वि रोह सहस्रवलशा वि वय५ रुहेम यन्त्वा या स्वधिति
स्तेतिजानः प्रणिनार्य महते सौभशत-वल्शः। वीति । रोह । 'सहस्रवलशा इति सहस्र-वलुग़ाः। वीति । वयम् । रुहेम । यम् । त्वा । अयम् । स्वधितिरिति स्व-धितिः । तेतिजानः । प्रणिनायेति प्र-निनाय । महते । सौभ
'आत्मानं प्रत्यभिमृशति-सहस्रवल्शा इति त्रिष्टुभैकपदया ॥ इदमपि प्रागेव व्याख्यतम् * ॥
अन्वयं शाखाः प्रसूयति-यं त्वेति द्विपदया त्रिष्टुभा ॥ तेतिनानो निशितधारोयं स्वधितिः । तिज निशातने, यङ्कगन्ताल्लटो व्यत्ययेनात्मनेपदं शानच् , 'अभ्यस्तानामादिः । इत्यायुदात्तत्वम् । यं त्वा यूपार्थ वृक्ष प्राणिनाय प्रकर्षण नयति शाखाः प्रसाध्य विशिष्टं रूपं प्रापयति । 'छन्दसि लुङ्किटः' इति लिट् । किमर्थ ? महते सौभगाय सुभगत्वाय सुश्रीकत्वाय । उद्गात्रादिषु 'सुभगं मन्त्रे' इति पाठात् भावे अञ्प्रत्ययः । स खलु त्वमसीति शेषः । सत्वमस्मद्यज्ञं साधयति वा ॥
*सं. १-१-२.
For Private And Personal Use Only