SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 290 तैसिरीयसंहिता [का. १. प्र. ३. लशो वि रोह सहस्रवलशा वि वय५ रुहेम यन्त्वा या स्वधिति स्तेतिजानः प्रणिनार्य महते सौभशत-वल्शः। वीति । रोह । 'सहस्रवलशा इति सहस्र-वलुग़ाः। वीति । वयम् । रुहेम । यम् । त्वा । अयम् । स्वधितिरिति स्व-धितिः । तेतिजानः । प्रणिनायेति प्र-निनाय । महते । सौभ 'आत्मानं प्रत्यभिमृशति-सहस्रवल्शा इति त्रिष्टुभैकपदया ॥ इदमपि प्रागेव व्याख्यतम् * ॥ अन्वयं शाखाः प्रसूयति-यं त्वेति द्विपदया त्रिष्टुभा ॥ तेतिनानो निशितधारोयं स्वधितिः । तिज निशातने, यङ्कगन्ताल्लटो व्यत्ययेनात्मनेपदं शानच् , 'अभ्यस्तानामादिः । इत्यायुदात्तत्वम् । यं त्वा यूपार्थ वृक्ष प्राणिनाय प्रकर्षण नयति शाखाः प्रसाध्य विशिष्टं रूपं प्रापयति । 'छन्दसि लुङ्किटः' इति लिट् । किमर्थ ? महते सौभगाय सुभगत्वाय सुश्रीकत्वाय । उद्गात्रादिषु 'सुभगं मन्त्रे' इति पाठात् भावे अञ्प्रत्ययः । स खलु त्वमसीति शेषः । सत्वमस्मद्यज्ञं साधयति वा ॥ *सं. १-१-२. For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy