SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. ६.] भभास्करभाष्योपेता 291 गायाच्छिनो रायस्सुवीरः ॥ ९ ॥ पृथिव्यै त्वान्तरिक्षाय त्वा दिवे गाय । 'अच्छिन्नः । रायः । सुवीर इति सुवीरः॥९॥ ____ यन्दर्श च ॥५॥ 'पृथिव्यै । त्वा । अन्तरिक्षाय । त्वा । दिवे । "चतुरङ्गलमग्रं चषालाय प्रच्छेदयति-अच्छिन्न इति ॥ अच्छिन्नः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । रायः धनानि देहीति शेषः । यहा-अच्छिन्नो धनस्य सुवीरश्च भवेत्यध्याहारः । 'उडिदम्' इत्यादिना तृतीयादेविभक्तेरुदात्तत्वं व्यत्ययेन न क्रियते । ईशस्त्वमेव नो रायः । शोभना वीराः पुत्रपौनादयोस्य यजमानस्य येन भवन्ति स सुवीरः । 'वीरवीयौँ च ' इत्युत्तरपदायुदात्तत्वम् । यस्मात्त्वया यजमानस्य आयुष्मन्तः पुनादय उत्पद्यन्ते, तस्मात्तेषामभिवृद्धयर्थ अविच्छेदेन धनानि देहीति ॥ इति तृतीये पञ्चमोनुवाकः. 1-यूपं पराश्चं प्रोक्षति-पृथिव्यै त्वेति ॥ व्याख्यातम् । प्रोक्षामीति शेषः । पृथिव्यादीनां स्थित्यर्थ त्वां प्रोक्षामीति ॥ - *सं. १-१-११.. For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy