________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
292
तैत्तिरीवसंहिता
का. ..प्र.३.
त्वा शुन्धतां लोकः पितृषदो यवौसि यवयास्मद्वेषो यवयातीः
पितृणा सदनमसि स्वावेशौस्यत्वा । 'शुन्धताम् । लोकः । पितृषदन इति पितृसदनः । यवः । असि । युवयं । अस्मत् । द्वेषः। यवयं । अरातीः । 'पितृणाम् । सद॑नम् । असि । 'स्वावेश इति सु-आवेशः । असि । अग्रेगा
'अवटेऽपोऽवनयति-शुन्धतामिति ॥ व्याख्यातम् ॥
यवान्प्रस्कन्दयति-यवोसीति ॥ व्याख्यातमेव* । 'उग्वै यवो यजमानेन यूपस्सम्मितः + इत्यादि ब्राह्मणम् ॥
बहिर्हस्तं व्यतिषज्यावस्तृणाति-पितृणामिति ॥ व्याख्यातमेव* । 'यर्हिरनवस्तीर्य मिनुयापितृदेवत्यो निखातस्स्यात् 't इति ब्राह्मणम् ॥
'यूपशकलमवास्यति-स्वावेश इति ॥ सुष्टु आविश्यते स्थीयतेस्मिन्निति स्वावेशः । अधिकरणे घञ् , थाथादिसूत्रेणोत्तरपदान्तोदात्तत्वम् । यूपस्य सुखासनमसीत्यर्थः । नेतारो यागस्य निर्वोढारः यूपशकलाः । 'छन्दस्युभयथा' इति 'नामि' इति दीर्घाभावः, 'नामन्यतरस्याम् ' इति नाम उदात्तत्वम् । तेषां मध्ये अग्रेगास्त्वमसि अग्रे प्रथमं यूपात् गच्छति परापततीत्य
*सं. १-३.१.7-9
सिं. ६-३.४.
For Private And Personal Use Only