________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
184
तैत्तिरीयसंहिता
का. १. प्र. २.
सर्जनमसि प्रत्यस्तो वरुणस्य पार्शः ।। १६ ॥ प्र व्यवस्व भुवस्पते विश्वान्यभि
धामानि मा त्वा परिपरी विढसर्जनम् । अस । "प्रत्य॑स्त इति प्रति-अस्तः । वरुणस्य । पार्शः॥ १६ ॥
हुत्सु पञ्चत्रि शञ्च ॥ ८॥ 'प्रति । व्यवस्व । भुवः । पते । विश्वानि । अभीति । धामानि । मा । त्वा । परिपरीति
___ "योक्रेण बध्नाति–प्रत्यस्त इति ॥ प्रत्यस्तः उत्क्षिप्तः वरुणस्य पाशस्त्वमसि । यद्वा-त्वया बन्धने कृते वरुणस्य पाशः प्रत्यस्तः ॥
इति द्वितीये अष्टमोनुवाकः..
शकटेन सोमं प्रच्यावयति-प्रच्यवस्वेति तिसृभिः । तत्र प्रथमा षट्दा अतिजगती ॥ प्रच्यवस्व प्रकर्षणास्मा* देशाद्गच्छ भुवः भुवनस्य पते सोम । 'षष्ठ्याः पतिपुत्र' इत्यादिना सत्वम्, 'सुबामन्त्रिते' इति पराङ्गवद्भावात् षष्ठयामन्त्रितसमु
*तं-रेणात्मनास्मा.
-
For Private And Personal Use Only