SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 106 तैत्तिरीयसंहिता [का. १. प्र.१ धाक् । अमे । हव्यम् । रक्षस्व । समिति । ब्रह्मणा । पृच्यस्व । एकताय । स्वाहा । द्विताय । स्वाहा । त्रिताय । स्वाहा ॥ १२॥ सविता द्वाविशतिश्च ॥ ८॥ एति । ददे । इन्द्रस्य । बाहुः । असि । दाक्षणः । सहस्रभृष्टिरित सहस्र-भृष्टिः । शततैजा इति शत-तेजाः । वायुः । असि । तिग्मतेजा इति तिग्म-तेजाः । पृथिवि । देवयजनीति देव-यजनि । ओषध्याः । ते । मूलम् । मा । हिसिषम् । अपहत इत्यपहतः । अररुः । पृथिव्यै । बृजम् । गच्छ । गोस्थानमिति गो-स्थानम् । वर्षतु । ते । द्यौः । बधान । देव । सवितः । परमस्याम् । परावतीति परा-वति । शतेन । पाशैः । यः । अस्मान् । दृष्टि । यम् । च । वयम् । द्विष्मः। तम् । अतः । मा । मौक् । अपहत इत्यर्पहुतः । अररुः । पृथिव्यै । देवयजन्या इति देव-यजन्यै । वजम् ॥१३॥ गच्छ । गोस्थानमिति गो-स्थानम् । वर्षतु । ते । द्यौः । For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy