________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
भभास्करभाष्योपेता
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ८. ]
तानि॑ । अपीति॑ । व्र॒ते । इ॒न्द्रा॒व॒ायू इतन्द्र - वा॒यू ।
I
1
वीर्ति । मुञ्चताम् ॥ ११ ॥
चक्षु॑र॒ष्टाच॑त्वारिशञ्च ॥ ७ ॥
105
1
1
31
1
1
I
समिति॑ । व॒पामि॒ । समिति॑ । आप॑ः । अ॒द्भिरित्य॑त् -भिः । अ॒ग्म॒त॒ । समिति॑ । ओष॑धयः रसैन । समिति॑ । दे॒वः । जग॑तीभिः । मधु॑मतीरिति॒ मधु॑ म॒तीः । मधु॑मतीभि॒रिति॒ मधु॑ - म॒तीः । सृज्य॒ध्व॒म् । अ॒द्भ्य इत्य॑त्-भ्यः । परीति॑ । प्रजा॑ता॒ इति॒ प्र - जाताः । स्थ॒ । समिति॑ । अ॒द्भिरित्य॑त् -भिः । पृ॒च्य॒ध्व॒म् । जन॑यत्यै । त्वा॒ । समिति॑ । यो॑मि॒ । अ॒ग्नये॑ । त्वा॒ । अग्नीषोमा॑भ्या॒मित्य॒ग्नी-सोमा॑भ्याम् । म॒खस्य॑ । शिर॑ः । अ॒सि॒ । घ॒र्मः । अ॒सि॒ । वि॒श्वायुरर्त वि॒श्व—आ॒युः । उ॒रु । प्र॒थस्व॒ । उ॒रु । ते । य॒ज्ञप॑ति॒रिति॑ य॒ज्ञ - प॒ति॒ः । प्र॒थ॒ता॒म् । त्वच॑म् । गृ॒ह्णीष्व॒ । अ॒न्तरि॑त॒मित्य॒न्तः - इ॒त॒म् । रक्ष॑ः । अ॒न्तरि॑ता॒ इत्य॒न्तः - इ॒ताः । अरा॑तयः । दे॒वः । त्वा । स॒वि॒ता । श्रृतु । वर्षि॑ष्टे । अधीति॑ । नाकै । अ॒ग्निः । ते । त॒नुव॑म् । मा । अतीति॑ ।
1
/
*15
For Private And Personal Use Only