SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. १०.] भष्टभास्करभाष्योपेता 331 ना रोहिष्य घृतं घृतपावानः पिबत वसा वसापावानः पिबतान्तरिक्षस्य हविरसि स्वाहा त्वा न्तरिक्षाय दिर्शः प्रदिश आदिशो ओषधीनाम् । रोहिष्यै । 'घृतम् । घृतपावान इति घृत-पावानः। पिबत । वाम्। वसापावान इति वसा-पावानः । पिबत । अन्तरिक्षस्य । हविः । आस । स्वाहा । त्वा । अन्तरिक्षाय । 'दिशः। प्रदिश इति प्र-दिशः। आदिश इत्यायेन भाप्रत्ययः, धातोश्च. दीर्घत्वम् । आपश्च समरिणन् त्वय्येकीभवन्तु । मा मुचन्नित्येवमर्थं त्वां मिश्रयामीति शेषः, पुनश्च त्वाशब्दश्रुतेः । एवं क्रियमाणे के गुणा लोकस्य ? इत्याह-वातस्येत्यादि ॥ सुबोधम् ॥ __'वसां जुहोति-घृतमिति ॥ हे घृतपावानो घृतस्य पातारो देवा यूयं घृतं वसागतं पिबत । हे वसापावानः वसायाः पातारः, यूयमंपि वसां पिबत । पिबतेः ' आतो मनिन् ' इत्यादिना वनिप् । हे वसे त्वमन्तरिक्षस्य अन्तरिक्षवासिनो देवगणस्य हविरसि । यस्मादेवं तस्मात् अन्तरिक्षाय त्वां स्वाहाकरोमीति शेषः ॥ __ "वसाहोमोद्रेकेण दिशो जुहोति दिग्भ्यो जुहोति-दिशः प्रदिश इति ॥ यद्यप्येकैव नित्या सर्वगता दिक् , तथाप्युपा. For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy