________________
Shri Mahavir Jain Aradhana Kendra
भभु. ७.]
www. kobatirth.org
भास्करभाष्योपैता
Acharya Shri Kailassagarsuri Gyanmandir
स्ते॒ सहस्रपि॒षं पु॒ष्य॑न्त्याश्च॑र॒मेण॑ प॒शुना॑ क्रीणाम्य॒स्मे ते॒ बन्धुर्मय
175
पि॒ते॒ः । वर्णैः । तस्या॑ः । ते॒ । सहस्रपोषमिति॑ सहस्र
I T
पि॒षम् । पुष्य॑न्त्याः । च॒र॒मेण॑ । प॒शुना॑ । क्रीणा॒सि॒ । । । ।
।
1
mid) and
"अ॒स्मे इति॑ । ते॒ । बन्धु॑ः । ' । ते॒ । राय॑ः ।
I
प्रजापतेर्वर्णः स्वरूपं त्वमसि । देवानां रूपं त्वमसीत्युक्तं सर्व देवस्वरूपता । यथोक्तं इति । 'पत्यांवैश्वर्ये '
6
ऊप्रत्ययान्तस्तनूशब्दः । किञ्च प्रजापतेस्सर्व देवतात्मकत्वात् सर्वेषां भवति । अस्याश्च सर्व देवत्यत्वात् सा वा एषा सर्व देवत्या यदजा ' इति पूर्वपदप्रकृतिस्वरत्वम् । तस्यास्तादृश्यास्ते तव सहस्त्रपोषं सहस्त्रस्य पुष्टि, बहीं वा पुष्टिं पुष्यन्त्याः पुष्कल मुत्पादयन्त्याः कुर्वन्त्या वा सम्बन्धी यश्वरमः पशुर्व्यक्तिरूपेण पश्चाज्जातः तेन सोमं क्रीणामि । तव कलामात्रेण क्रीणामीति महिमातिशयप्रति - पादनार्थं चरमग्रहणम् । यथा - ' पशुभ्य एव तदध्वर्युर्निह्नुते 't इत्यादि ब्राह्मणम् ॥
9
'यजमानमीक्षते - अस्मे त इति ॥ प्रथमाबहुवचनस्य शे इत्यादेशः । हे यजमान वयं तव बन्धवः । बध्यतेस्मिन्कर्मणि बन्धुरध्वर्युरुच्यते । तेनैव सूत्रेण जसस्स्वादेशः । यद्वा - अस्म इति व्यत्ययेन बहुवचनम् ; अहं तव बन्धुरित्यर्थः ॥
'आत्मानमीक्षते -मयीति ॥ मयि तव रायः अपत्यलक्षणानि
*सं. ३-४-३.
क - पुष्टि.
सं. ६-१-१०.
For Private And Personal Use Only