________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. १.]
भभास्करभाष्योपेता
119
आप उन्दन्तु जीवसे दीर्घा
युत्वाय वर्चस ओषधे त्रायस्वै'आपः । उन्दन्तु । जीवसे । दीर्घायुत्वायेति दीर्घायु-त्वाय । वर्चसे । ओषधे । त्राय॑स्व ।
अथ द्वितीयः प्रपाठकः. अतः परमग्निष्टोममन्त्राः, येषामाध्वरिका इत्याख्या । एषां च सोमः काण्डऋषिः कृणुष्व पाजः '* इत्यतः प्राक्, अध्वरग्रहदाक्षिणानां सोमार्षयत्वात् ॥ _ 'तत्र दीक्षिप्यमाणस्य यजमानस्य दक्षिणं गोदानमुनत्तिआप इति द्विपदया गायत्र्या ॥ आपः उन्दन्तु क्लेदयन्तु आर्द्रकुर्वन्तु । उन्दी क्लेदने, रौधादिकः, 'नसोरल्लोपः', 'भानलोपः' । जीवसे जीवयितुं इमं यजमानम् । जीवेर्ण्यन्तात् 'तुमर्थे सेसेन् ' इत्यादिना असेप्रत्ययः, णिलोपः । किं दिवसमात्रं जीवयितुम् ? नेत्याह-दीर्घायुत्वाय । बहुव्रीहेर्भावप्रत्ययः । दीर्घमायुरस्य यथा स्यादित्येवमर्थम् । ' इणश्छन्दसि' इत्युणप्रत्ययः । किञ्च-वर्च से तेजसे ॥ - "उर्ध्वाग्रं बर्हिरनुच्छ्यति-ओषध इति ॥ हे ओषधे बहिरात्मिके । आमन्त्रितायुदात्तत्वम् । एनं यजमानं त्रायस्व रक्ष । स्वधितिव्यवधानमेव रक्षणं बर्हिषा ॥
*सं. १-२-१४.
For Private And Personal Use Only