________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भनु. २.
भभास्करभाष्योपेता
265
क्षोहो वलगृहनो नयामि वैष्णवान यवौसि यवयास्मद्वेषो यवया
राती रक्षोहणो वलगृहनोवै स्तृणानः । प्रेति । उक्षामि । वैष्णवान् । “रक्षोहण इति रक्षः-हनः । वलगहन इति वलग-हनः । अवेति । नयामि । वैष्णवान् । “यवः। आस । यवयं । अस्मत् । द्वेषः । यवयं । अरातीः । "रक्षोहण इति रक्षः-हनः । वलगहन इति वलग-हनः । अवेति । स्तृणामि । वैष्णवान् ।
"उपरवेष्वपोवनयति-रक्षोहण इति ॥ एवंविधान् युष्मान, अधस्तादपोवनयामि प्रापयामि अद्भिस्संयोजयामि । अवनयतिस्वभावादद्भिरेव गम्यते । नयतेश्च द्विकर्मकत्वाद्युष्मानपोवनयामीति भवति, युष्मास्वपोवनयामीति यावत् ; यथा--' अनां नयति ग्रामम् ' इति । 'तस्मादार्दा अन्तरतः प्राणाः '* इति ब्राह्मणम् ॥
11तेषु यवान्प्रस्कन्दयति-यवोसीति ॥ व्याख्यातम् । । 'प्राणेप्वेवोर्ज दधाति '* इति ब्राह्मणम् ॥
"उपरवान् बर्हिषावस्तृणाति-रक्षोहण इति ॥ युष्मानवस्तृणामीत्यधस्ताच्छादयामीत्यर्थः । शिष्टं स्पष्टम् । 'तस्माल्लोमशा अन्तरतः प्राणाः '* इति ब्राह्मणम् ॥ *सं. ६.२.११.
सं-१-३-१,
-
For Private And Personal Use Only