SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भनु. २. भभास्करभाष्योपेता 265 क्षोहो वलगृहनो नयामि वैष्णवान यवौसि यवयास्मद्वेषो यवया राती रक्षोहणो वलगृहनोवै स्तृणानः । प्रेति । उक्षामि । वैष्णवान् । “रक्षोहण इति रक्षः-हनः । वलगहन इति वलग-हनः । अवेति । नयामि । वैष्णवान् । “यवः। आस । यवयं । अस्मत् । द्वेषः । यवयं । अरातीः । "रक्षोहण इति रक्षः-हनः । वलगहन इति वलग-हनः । अवेति । स्तृणामि । वैष्णवान् । "उपरवेष्वपोवनयति-रक्षोहण इति ॥ एवंविधान् युष्मान, अधस्तादपोवनयामि प्रापयामि अद्भिस्संयोजयामि । अवनयतिस्वभावादद्भिरेव गम्यते । नयतेश्च द्विकर्मकत्वाद्युष्मानपोवनयामीति भवति, युष्मास्वपोवनयामीति यावत् ; यथा--' अनां नयति ग्रामम् ' इति । 'तस्मादार्दा अन्तरतः प्राणाः '* इति ब्राह्मणम् ॥ 11तेषु यवान्प्रस्कन्दयति-यवोसीति ॥ व्याख्यातम् । । 'प्राणेप्वेवोर्ज दधाति '* इति ब्राह्मणम् ॥ "उपरवान् बर्हिषावस्तृणाति-रक्षोहण इति ॥ युष्मानवस्तृणामीत्यधस्ताच्छादयामीत्यर्थः । शिष्टं स्पष्टम् । 'तस्माल्लोमशा अन्तरतः प्राणाः '* इति ब्राह्मणम् ॥ *सं. ६.२.११. सं-१-३-१, - For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy